त्र्यम्बक

Sanskrit

Alternative scripts

Etymology

From त्रि (tri, three) +‎ अम्बा (ambā, mother) +‎ (ka); originally meaning "having three mothers". The name was later reinterpreted as "having three eyes".

Pronunciation

Proper noun

त्र्यम्बक • (tryàmbaka) stemm (metrical Vedic tríyambaka) (Vedic religion, Hinduism)

  1. an epithet of Rudra or (later on) Shiva
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.59.12:
      त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्।
      उ॒र्वा॒रु॒कम् इ॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ मामृता॑त्॥
      tryàmbakaṃ yajāmahe sugándhiṃ puṣṭivárdhanam.
      urvārukám iva bándhanān mṛtyór mukṣīya mā́mṛ́tāt.
      • 1896 translation by Ralph T. H. Griffith
        Tryambaka we worship, the sweet augmenter of prosperity.
        As from its stem the cucumber, so may I be released from death, not reft of immortality.
    • c. 400 BCE, Mahābhārata 3.105:
      स तप्यमानः सुमहत् तपो योगसमन्वितः ।
      आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥
      शंकरं भवम् ईशानं पिनाकिं शूलपाणिनम् ।
      त्र्यम्बकं शिवम् उग्रेशं बहुरूपम् उमापतिम् ॥
      sa tapyamānaḥ sumahat tapo yogasamanvitaḥ.
      āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam.
      śaṃkaraṃ bhavam īśānaṃ pinākiṃ śūlapāṇinam.
      tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim.
      And being engaged in the practice of rigid austerities, and (also) engaged in the contemplation known by the name of Yoga, he obtained the sight of the magnanimous God with three eyes--the slayer of Tripurasura; [also known as] Śaṃkara, Bhava, Īśāna; the holder of the Pinaka bow; carrying in his hand his (well-known weapon)--the trident; [also known as] Tryambaka [and] Śiva; the ruler of all those that are fierce; capable of assuming very many forms; and the lord of the goddess Uma.
  2. name of one of the 11 Rudras

Declension

Masculine a-stem declension of त्र्यम्बक
singular dual plural
nominative त्र्यम्बकः (tryàmbakaḥ) त्र्यम्बकौ (tryàmbakau)
त्र्यम्बका¹ (tryàmbakā¹)
त्र्यम्बकाः (tryàmbakāḥ)
त्र्यम्बकासः¹ (tryàmbakāsaḥ¹)
accusative त्र्यम्बकम् (tryàmbakam) त्र्यम्बकौ (tryàmbakau)
त्र्यम्बका¹ (tryàmbakā¹)
त्र्यम्बकान् (tryàmbakān)
instrumental त्र्यम्बकेण (tryàmbakeṇa) त्र्यम्बकाभ्याम् (tryàmbakābhyām) त्र्यम्बकैः (tryàmbakaiḥ)
त्र्यम्बकेभिः¹ (tryàmbakebhiḥ¹)
dative त्र्यम्बकाय (tryàmbakāya) त्र्यम्बकाभ्याम् (tryàmbakābhyām) त्र्यम्बकेभ्यः (tryàmbakebhyaḥ)
ablative त्र्यम्बकात् (tryàmbakāt) त्र्यम्बकाभ्याम् (tryàmbakābhyām) त्र्यम्बकेभ्यः (tryàmbakebhyaḥ)
genitive त्र्यम्बकस्य (tryàmbakasya) त्र्यम्बकयोः (tryàmbakayoḥ) त्र्यम्बकाणाम् (tryàmbakāṇām)
locative त्र्यम्बके (tryàmbake) त्र्यम्बकयोः (tryàmbakayoḥ) त्र्यम्बकेषु (tryàmbakeṣu)
vocative त्र्यम्बक (tryàmbaka) त्र्यम्बकौ (tryàmbakau)
त्र्यम्बका¹ (tryàmbakā¹)
त्र्यम्बकाः (tryàmbakāḥ)
त्र्यम्बकासः¹ (tryàmbakāsaḥ¹)
  • ¹Vedic

References