त्वष्टृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *twá(r)ṣṭā, from Proto-Indo-Iranian *twárštā, from Proto-Indo-European *twr̥ḱ-tēr, from *twerḱ- (to cut, trim, carve off).

Pronunciation

Noun

त्वष्टृ • (tváṣṭṛ) stemm

  1. carpenter
    Synonyms: छेदि (chédi), तक्षन् (tákṣan)
  2. the maker of carriages

Declension

Masculine ṛ-stem declension of त्वष्टृ
singular dual plural
nominative त्वष्टा (tváṣṭā) त्वष्टारौ (tváṣṭārau)
त्वष्टारा¹ (tváṣṭārā¹)
त्वष्टारः (tváṣṭāraḥ)
accusative त्वष्टारम् (tváṣṭāram) त्वष्टारौ (tváṣṭārau)
त्वष्टारा¹ (tváṣṭārā¹)
त्वष्टॄन् (tváṣṭṝn)
instrumental त्वष्ट्रा (tváṣṭrā) त्वष्टृभ्याम् (tváṣṭṛbhyām) त्वष्टृभिः (tváṣṭṛbhiḥ)
dative त्वष्ट्रे (tváṣṭre) त्वष्टृभ्याम् (tváṣṭṛbhyām) त्वष्टृभ्यः (tváṣṭṛbhyaḥ)
ablative त्वष्टुः (tváṣṭuḥ) त्वष्टृभ्याम् (tváṣṭṛbhyām) त्वष्टृभ्यः (tváṣṭṛbhyaḥ)
genitive त्वष्टुः (tváṣṭuḥ) त्वष्ट्रोः (tváṣṭroḥ) त्वष्टॄणाम् (tváṣṭṝṇām)
locative त्वष्टरि (tváṣṭari) त्वष्ट्रोः (tváṣṭroḥ) त्वष्टृषु (tváṣṭṛṣu)
vocative त्वष्टः (tváṣṭaḥ) त्वष्टारौ (tváṣṭārau)
त्वष्टारा¹ (tváṣṭārā¹)
त्वष्टारः (tváṣṭāraḥ)
  • ¹Vedic

Proper noun

त्वष्टृ • (tváṣṭṛ) stemm

  1. (Vedic religion, Hinduism) Tvaṣṭā, the craftsman of the devas
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.55.19:
      दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान।
      इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥
      devástváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudhā́ jajāna.
      imā́ ca víśvā bhúvanānyasya maháddevā́nāmasuratvámékam.
      The divine Tvaṣṭā the impeller of all, the multiform, has begotten and nourished a numerous progeny, for all these worlds are of him; great and unequalled is the might of the gods.

Declension

Masculine ṛ-stem declension of त्वष्टृ
singular
nominative त्वष्टा (tváṣṭā)
accusative त्वष्टारम् (tváṣṭāram)
instrumental त्वष्ट्रा (tváṣṭrā)
dative त्वष्ट्रे (tváṣṭre)
ablative त्वष्टुः (tváṣṭuḥ)
genitive त्वष्टुः (tváṣṭuḥ)
locative त्वष्टरि (tváṣṭari)
vocative त्वष्टः (tváṣṭaḥ)