दन्तकार

Hindi

Pronunciation

  • (Delhi) IPA(key): /d̪ənt̪.kɑːɾ/, [d̪ɐ̃n̪t̪.käːɾ]

Noun

दन्तकार • (dantkārm

  1. alternative form of दंतकार (dantkār)

Declension

Declension of दन्तकार (masc cons-stem)
singular plural
direct दन्तकार
dantkār
दन्तकार
dantkār
oblique दन्तकार
dantkār
दन्तकारों
dantkārõ
vocative दन्तकार
dantkār
दन्तकारो
dantkāro

Pali

Alternative scripts

Noun

दन्तकार m

  1. Devanagari script form of dantakāra

Declension

Sanskrit

Alternative scripts

Etymology

    From दन्त (danta, teeth; ivory) +‎ -कार (-kāra).

    Pronunciation

    Noun

    दन्तकार • (dantakāra) stemm

    1. ivorysmith
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
        मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
        सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
        मायूरकाः क्राकचिका रोचकाः वेधकास् तथा ।
        दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
        सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
        स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास् तथा ॥
        रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
        शैलूषाश् च सह स्त्रीभिर् ययुः कैवर्तकास् तथा ॥
        maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ.
        sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ.
        māyūrakāḥ krākacikā rocakāḥ vedhakās tathā.
        dantakārāḥ sudhākārās tathā gandhopajīvinaḥ.
        suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ.
        snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikās tathā.
        rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ.
        śailūṣāś ca saha strībhir yayuḥ kaivartakās tathā.
        All those who were jewellers, potters, carpenters, armourers, makers of articles with peacock-feathers, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

    Declension

    Masculine a-stem declension of दन्तकार
    singular dual plural
    nominative दन्तकारः (dantakāraḥ) दन्तकारौ (dantakārau)
    दन्तकारा¹ (dantakārā¹)
    दन्तकाराः (dantakārāḥ)
    दन्तकारासः¹ (dantakārāsaḥ¹)
    accusative दन्तकारम् (dantakāram) दन्तकारौ (dantakārau)
    दन्तकारा¹ (dantakārā¹)
    दन्तकारान् (dantakārān)
    instrumental दन्तकारेण (dantakāreṇa) दन्तकाराभ्याम् (dantakārābhyām) दन्तकारैः (dantakāraiḥ)
    दन्तकारेभिः¹ (dantakārebhiḥ¹)
    dative दन्तकाराय (dantakārāya) दन्तकाराभ्याम् (dantakārābhyām) दन्तकारेभ्यः (dantakārebhyaḥ)
    ablative दन्तकारात् (dantakārāt) दन्तकाराभ्याम् (dantakārābhyām) दन्तकारेभ्यः (dantakārebhyaḥ)
    genitive दन्तकारस्य (dantakārasya) दन्तकारयोः (dantakārayoḥ) दन्तकाराणाम् (dantakārāṇām)
    locative दन्तकारे (dantakāre) दन्तकारयोः (dantakārayoḥ) दन्तकारेषु (dantakāreṣu)
    vocative दन्तकार (dantakāra) दन्तकारौ (dantakārau)
    दन्तकारा¹ (dantakārā¹)
    दन्तकाराः (dantakārāḥ)
    दन्तकारासः¹ (dantakārāsaḥ¹)
    • ¹Vedic

    Descendants

    • Pali: dantakāra
    • Prakrit: 𑀤𑀁𑀢𑀸𑀭 (daṃtāra)

    Further reading