दन्तमूलीय

Sanskrit

Etymology

From दन्त (dánta, tooth) + मूल (mū́la, root).

Pronunciation

Adjective

दन्तमूलीय • (dántamūlīya)

  1. (phonetics) "toothroot" - a type of dental pronounced with the tip of the tongue at the root of the teeth

Declension

Masculine a-stem declension of दन्तमूलीय
singular dual plural
nominative दन्तमूलीयः (dántamūlīyaḥ) दन्तमूलीयौ (dántamūlīyau)
दन्तमूलीया¹ (dántamūlīyā¹)
दन्तमूलीयाः (dántamūlīyāḥ)
दन्तमूलीयासः¹ (dántamūlīyāsaḥ¹)
accusative दन्तमूलीयम् (dántamūlīyam) दन्तमूलीयौ (dántamūlīyau)
दन्तमूलीया¹ (dántamūlīyā¹)
दन्तमूलीयान् (dántamūlīyān)
instrumental दन्तमूलीयेन (dántamūlīyena) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयैः (dántamūlīyaiḥ)
दन्तमूलीयेभिः¹ (dántamūlīyebhiḥ¹)
dative दन्तमूलीयाय (dántamūlīyāya) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ)
ablative दन्तमूलीयात् (dántamūlīyāt) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ)
genitive दन्तमूलीयस्य (dántamūlīyasya) दन्तमूलीययोः (dántamūlīyayoḥ) दन्तमूलीयानाम् (dántamūlīyānām)
locative दन्तमूलीये (dántamūlīye) दन्तमूलीययोः (dántamūlīyayoḥ) दन्तमूलीयेषु (dántamūlīyeṣu)
vocative दन्तमूलीय (dántamūlīya) दन्तमूलीयौ (dántamūlīyau)
दन्तमूलीया¹ (dántamūlīyā¹)
दन्तमूलीयाः (dántamūlīyāḥ)
दन्तमूलीयासः¹ (dántamūlīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दन्तमूलीया
singular dual plural
nominative दन्तमूलीया (dántamūlīyā) दन्तमूलीये (dántamūlīye) दन्तमूलीयाः (dántamūlīyāḥ)
accusative दन्तमूलीयाम् (dántamūlīyām) दन्तमूलीये (dántamūlīye) दन्तमूलीयाः (dántamūlīyāḥ)
instrumental दन्तमूलीयया (dántamūlīyayā)
दन्तमूलीया¹ (dántamūlīyā¹)
दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयाभिः (dántamūlīyābhiḥ)
dative दन्तमूलीयायै (dántamūlīyāyai) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयाभ्यः (dántamūlīyābhyaḥ)
ablative दन्तमूलीयायाः (dántamūlīyāyāḥ)
दन्तमूलीयायै² (dántamūlīyāyai²)
दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयाभ्यः (dántamūlīyābhyaḥ)
genitive दन्तमूलीयायाः (dántamūlīyāyāḥ)
दन्तमूलीयायै² (dántamūlīyāyai²)
दन्तमूलीययोः (dántamūlīyayoḥ) दन्तमूलीयानाम् (dántamūlīyānām)
locative दन्तमूलीयायाम् (dántamūlīyāyām) दन्तमूलीययोः (dántamūlīyayoḥ) दन्तमूलीयासु (dántamūlīyāsu)
vocative दन्तमूलीये (dántamūlīye) दन्तमूलीये (dántamūlīye) दन्तमूलीयाः (dántamūlīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दन्तमूलीय
singular dual plural
nominative दन्तमूलीयम् (dántamūlīyam) दन्तमूलीये (dántamūlīye) दन्तमूलीयानि (dántamūlīyāni)
दन्तमूलीया¹ (dántamūlīyā¹)
accusative दन्तमूलीयम् (dántamūlīyam) दन्तमूलीये (dántamūlīye) दन्तमूलीयानि (dántamūlīyāni)
दन्तमूलीया¹ (dántamūlīyā¹)
instrumental दन्तमूलीयेन (dántamūlīyena) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयैः (dántamūlīyaiḥ)
दन्तमूलीयेभिः¹ (dántamūlīyebhiḥ¹)
dative दन्तमूलीयाय (dántamūlīyāya) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ)
ablative दन्तमूलीयात् (dántamūlīyāt) दन्तमूलीयाभ्याम् (dántamūlīyābhyām) दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ)
genitive दन्तमूलीयस्य (dántamūlīyasya) दन्तमूलीययोः (dántamūlīyayoḥ) दन्तमूलीयानाम् (dántamūlīyānām)
locative दन्तमूलीये (dántamūlīye) दन्तमूलीययोः (dántamūlīyayoḥ) दन्तमूलीयेषु (dántamūlīyeṣu)
vocative दन्तमूलीय (dántamūlīya) दन्तमूलीये (dántamūlīye) दन्तमूलीयानि (dántamūlīyāni)
दन्तमूलीया¹ (dántamūlīyā¹)
  • ¹Vedic