दन्तमूलीय
Sanskrit
Etymology
From दन्त (dánta, “tooth”) + मूल (mū́la, “root”).
Pronunciation
- (Vedic) IPA(key): /dɐ́n.tɐ.muː.liː.jɐ/
- (Classical Sanskrit) IPA(key): /d̪ɐn̪.t̪ɐ.muː.l̪iː.jɐ/
Adjective
दन्तमूलीय • (dántamūlīya)
- (phonetics) "toothroot" - a type of dental pronounced with the tip of the tongue at the root of the teeth
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | दन्तमूलीयः (dántamūlīyaḥ) | दन्तमूलीयौ (dántamūlīyau) दन्तमूलीया¹ (dántamūlīyā¹) |
दन्तमूलीयाः (dántamūlīyāḥ) दन्तमूलीयासः¹ (dántamūlīyāsaḥ¹) |
| accusative | दन्तमूलीयम् (dántamūlīyam) | दन्तमूलीयौ (dántamūlīyau) दन्तमूलीया¹ (dántamūlīyā¹) |
दन्तमूलीयान् (dántamūlīyān) |
| instrumental | दन्तमूलीयेन (dántamūlīyena) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयैः (dántamūlīyaiḥ) दन्तमूलीयेभिः¹ (dántamūlīyebhiḥ¹) |
| dative | दन्तमूलीयाय (dántamūlīyāya) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ) |
| ablative | दन्तमूलीयात् (dántamūlīyāt) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ) |
| genitive | दन्तमूलीयस्य (dántamūlīyasya) | दन्तमूलीययोः (dántamūlīyayoḥ) | दन्तमूलीयानाम् (dántamūlīyānām) |
| locative | दन्तमूलीये (dántamūlīye) | दन्तमूलीययोः (dántamūlīyayoḥ) | दन्तमूलीयेषु (dántamūlīyeṣu) |
| vocative | दन्तमूलीय (dántamūlīya) | दन्तमूलीयौ (dántamūlīyau) दन्तमूलीया¹ (dántamūlīyā¹) |
दन्तमूलीयाः (dántamūlīyāḥ) दन्तमूलीयासः¹ (dántamūlīyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | दन्तमूलीया (dántamūlīyā) | दन्तमूलीये (dántamūlīye) | दन्तमूलीयाः (dántamūlīyāḥ) |
| accusative | दन्तमूलीयाम् (dántamūlīyām) | दन्तमूलीये (dántamūlīye) | दन्तमूलीयाः (dántamūlīyāḥ) |
| instrumental | दन्तमूलीयया (dántamūlīyayā) दन्तमूलीया¹ (dántamūlīyā¹) |
दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयाभिः (dántamūlīyābhiḥ) |
| dative | दन्तमूलीयायै (dántamūlīyāyai) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयाभ्यः (dántamūlīyābhyaḥ) |
| ablative | दन्तमूलीयायाः (dántamūlīyāyāḥ) दन्तमूलीयायै² (dántamūlīyāyai²) |
दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयाभ्यः (dántamūlīyābhyaḥ) |
| genitive | दन्तमूलीयायाः (dántamūlīyāyāḥ) दन्तमूलीयायै² (dántamūlīyāyai²) |
दन्तमूलीययोः (dántamūlīyayoḥ) | दन्तमूलीयानाम् (dántamūlīyānām) |
| locative | दन्तमूलीयायाम् (dántamūlīyāyām) | दन्तमूलीययोः (dántamūlīyayoḥ) | दन्तमूलीयासु (dántamūlīyāsu) |
| vocative | दन्तमूलीये (dántamūlīye) | दन्तमूलीये (dántamūlīye) | दन्तमूलीयाः (dántamūlīyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | दन्तमूलीयम् (dántamūlīyam) | दन्तमूलीये (dántamūlīye) | दन्तमूलीयानि (dántamūlīyāni) दन्तमूलीया¹ (dántamūlīyā¹) |
| accusative | दन्तमूलीयम् (dántamūlīyam) | दन्तमूलीये (dántamūlīye) | दन्तमूलीयानि (dántamūlīyāni) दन्तमूलीया¹ (dántamūlīyā¹) |
| instrumental | दन्तमूलीयेन (dántamūlīyena) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयैः (dántamūlīyaiḥ) दन्तमूलीयेभिः¹ (dántamūlīyebhiḥ¹) |
| dative | दन्तमूलीयाय (dántamūlīyāya) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ) |
| ablative | दन्तमूलीयात् (dántamūlīyāt) | दन्तमूलीयाभ्याम् (dántamūlīyābhyām) | दन्तमूलीयेभ्यः (dántamūlīyebhyaḥ) |
| genitive | दन्तमूलीयस्य (dántamūlīyasya) | दन्तमूलीययोः (dántamūlīyayoḥ) | दन्तमूलीयानाम् (dántamūlīyānām) |
| locative | दन्तमूलीये (dántamūlīye) | दन्तमूलीययोः (dántamūlīyayoḥ) | दन्तमूलीयेषु (dántamūlīyeṣu) |
| vocative | दन्तमूलीय (dántamūlīya) | दन्तमूलीये (dántamūlīye) | दन्तमूलीयानि (dántamūlīyāni) दन्तमूलीया¹ (dántamūlīyā¹) |
- ¹Vedic