दर्शत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *darćatás (visible, conspicuous, beautiful), from Proto-Indo-European *derḱ- (to see). Cognate with Avestan 𐬛𐬀𐬭𐬆𐬯𐬀𐬙𐬀 (darəsata, visible, conspicuous, beautiful). The Sanskrit root is दृश् (dṛś); for the suffix, compare यजत (yajatá).

Pronunciation

Adjective

दर्शत • (darśatá) stem (Vedic)

  1. visible; striking the eye, conspicuous; worthy of seeing, beautiful
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.2.1:
      वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
      तेषां॑ पाहि श्रु॒धी हव॑म् ॥
      vā́yavā́ yāhi darśatemé sómā áraṃkṛtāḥ.
      téṣāṃ pāhi śrudhī́ hávam.
      Beautiful Vāyu, come, for you these Soma drops have been prepared:
      Drink them and hear our call.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.50.4:
      त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य।
      विश्व॒मा भा॑सि रोच॒नम्॥
      taráṇirviśvádarśato jyotiṣkṛ́dasi sūrya.
      víśvamā́ bhāsi rocanám.
      Swift and all beautiful art thou, O Sūrya, maker of the light,
      Illuming all the radiant realm.

Declension

Masculine a-stem declension of दर्शत
singular dual plural
nominative दर्शतः (darśatáḥ) दर्शतौ (darśataú)
दर्शता¹ (darśatā́¹)
दर्शताः (darśatā́ḥ)
दर्शतासः¹ (darśatā́saḥ¹)
accusative दर्शतम् (darśatám) दर्शतौ (darśataú)
दर्शता¹ (darśatā́¹)
दर्शतान् (darśatā́n)
instrumental दर्शतेन (darśaténa) दर्शताभ्याम् (darśatā́bhyām) दर्शतैः (darśataíḥ)
दर्शतेभिः¹ (darśatébhiḥ¹)
dative दर्शताय (darśatā́ya) दर्शताभ्याम् (darśatā́bhyām) दर्शतेभ्यः (darśatébhyaḥ)
ablative दर्शतात् (darśatā́t) दर्शताभ्याम् (darśatā́bhyām) दर्शतेभ्यः (darśatébhyaḥ)
genitive दर्शतस्य (darśatásya) दर्शतयोः (darśatáyoḥ) दर्शतानाम् (darśatā́nām)
locative दर्शते (darśaté) दर्शतयोः (darśatáyoḥ) दर्शतेषु (darśatéṣu)
vocative दर्शत (dárśata) दर्शतौ (dárśatau)
दर्शता¹ (dárśatā¹)
दर्शताः (dárśatāḥ)
दर्शतासः¹ (dárśatāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दर्शता
singular dual plural
nominative दर्शता (darśatā́) दर्शते (darśaté) दर्शताः (darśatā́ḥ)
accusative दर्शताम् (darśatā́m) दर्शते (darśaté) दर्शताः (darśatā́ḥ)
instrumental दर्शतया (darśatáyā)
दर्शता¹ (darśatā́¹)
दर्शताभ्याम् (darśatā́bhyām) दर्शताभिः (darśatā́bhiḥ)
dative दर्शतायै (darśatā́yai) दर्शताभ्याम् (darśatā́bhyām) दर्शताभ्यः (darśatā́bhyaḥ)
ablative दर्शतायाः (darśatā́yāḥ)
दर्शतायै² (darśatā́yai²)
दर्शताभ्याम् (darśatā́bhyām) दर्शताभ्यः (darśatā́bhyaḥ)
genitive दर्शतायाः (darśatā́yāḥ)
दर्शतायै² (darśatā́yai²)
दर्शतयोः (darśatáyoḥ) दर्शतानाम् (darśatā́nām)
locative दर्शतायाम् (darśatā́yām) दर्शतयोः (darśatáyoḥ) दर्शतासु (darśatā́su)
vocative दर्शते (dárśate) दर्शते (dárśate) दर्शताः (dárśatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दर्शत
singular dual plural
nominative दर्शतम् (darśatám) दर्शते (darśaté) दर्शतानि (darśatā́ni)
दर्शता¹ (darśatā́¹)
accusative दर्शतम् (darśatám) दर्शते (darśaté) दर्शतानि (darśatā́ni)
दर्शता¹ (darśatā́¹)
instrumental दर्शतेन (darśaténa) दर्शताभ्याम् (darśatā́bhyām) दर्शतैः (darśataíḥ)
दर्शतेभिः¹ (darśatébhiḥ¹)
dative दर्शताय (darśatā́ya) दर्शताभ्याम् (darśatā́bhyām) दर्शतेभ्यः (darśatébhyaḥ)
ablative दर्शतात् (darśatā́t) दर्शताभ्याम् (darśatā́bhyām) दर्शतेभ्यः (darśatébhyaḥ)
genitive दर्शतस्य (darśatásya) दर्शतयोः (darśatáyoḥ) दर्शतानाम् (darśatā́nām)
locative दर्शते (darśaté) दर्शतयोः (darśatáyoḥ) दर्शतेषु (darśatéṣu)
vocative दर्शत (dárśata) दर्शते (dárśate) दर्शतानि (dárśatāni)
दर्शता¹ (dárśatā¹)
  • ¹Vedic

References