दिग्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *dʰiǵʰ-tó-s, from *dʰeyǵʰ- (to knead). Cognate with Latin fictus.

Pronunciation

Adjective

दिग्ध • (digdhá) stem

  1. smeared, anointed
  2. soiled, defiled

Declension

Masculine a-stem declension of दिग्ध
singular dual plural
nominative दिग्धः (digdháḥ) दिग्धौ (digdhaú)
दिग्धा¹ (digdhā́¹)
दिग्धाः (digdhā́ḥ)
दिग्धासः¹ (digdhā́saḥ¹)
accusative दिग्धम् (digdhám) दिग्धौ (digdhaú)
दिग्धा¹ (digdhā́¹)
दिग्धान् (digdhā́n)
instrumental दिग्धेन (digdhéna) दिग्धाभ्याम् (digdhā́bhyām) दिग्धैः (digdhaíḥ)
दिग्धेभिः¹ (digdhébhiḥ¹)
dative दिग्धाय (digdhā́ya) दिग्धाभ्याम् (digdhā́bhyām) दिग्धेभ्यः (digdhébhyaḥ)
ablative दिग्धात् (digdhā́t) दिग्धाभ्याम् (digdhā́bhyām) दिग्धेभ्यः (digdhébhyaḥ)
genitive दिग्धस्य (digdhásya) दिग्धयोः (digdháyoḥ) दिग्धानाम् (digdhā́nām)
locative दिग्धे (digdhé) दिग्धयोः (digdháyoḥ) दिग्धेषु (digdhéṣu)
vocative दिग्ध (dígdha) दिग्धौ (dígdhau)
दिग्धा¹ (dígdhā¹)
दिग्धाः (dígdhāḥ)
दिग्धासः¹ (dígdhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दिग्धा
singular dual plural
nominative दिग्धा (digdhā́) दिग्धे (digdhé) दिग्धाः (digdhā́ḥ)
accusative दिग्धाम् (digdhā́m) दिग्धे (digdhé) दिग्धाः (digdhā́ḥ)
instrumental दिग्धया (digdháyā)
दिग्धा¹ (digdhā́¹)
दिग्धाभ्याम् (digdhā́bhyām) दिग्धाभिः (digdhā́bhiḥ)
dative दिग्धायै (digdhā́yai) दिग्धाभ्याम् (digdhā́bhyām) दिग्धाभ्यः (digdhā́bhyaḥ)
ablative दिग्धायाः (digdhā́yāḥ)
दिग्धायै² (digdhā́yai²)
दिग्धाभ्याम् (digdhā́bhyām) दिग्धाभ्यः (digdhā́bhyaḥ)
genitive दिग्धायाः (digdhā́yāḥ)
दिग्धायै² (digdhā́yai²)
दिग्धयोः (digdháyoḥ) दिग्धानाम् (digdhā́nām)
locative दिग्धायाम् (digdhā́yām) दिग्धयोः (digdháyoḥ) दिग्धासु (digdhā́su)
vocative दिग्धे (dígdhe) दिग्धे (dígdhe) दिग्धाः (dígdhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दिग्ध
singular dual plural
nominative दिग्धम् (digdhám) दिग्धे (digdhé) दिग्धानि (digdhā́ni)
दिग्धा¹ (digdhā́¹)
accusative दिग्धम् (digdhám) दिग्धे (digdhé) दिग्धानि (digdhā́ni)
दिग्धा¹ (digdhā́¹)
instrumental दिग्धेन (digdhéna) दिग्धाभ्याम् (digdhā́bhyām) दिग्धैः (digdhaíḥ)
दिग्धेभिः¹ (digdhébhiḥ¹)
dative दिग्धाय (digdhā́ya) दिग्धाभ्याम् (digdhā́bhyām) दिग्धेभ्यः (digdhébhyaḥ)
ablative दिग्धात् (digdhā́t) दिग्धाभ्याम् (digdhā́bhyām) दिग्धेभ्यः (digdhébhyaḥ)
genitive दिग्धस्य (digdhásya) दिग्धयोः (digdháyoḥ) दिग्धानाम् (digdhā́nām)
locative दिग्धे (digdhé) दिग्धयोः (digdháyoḥ) दिग्धेषु (digdhéṣu)
vocative दिग्ध (dígdha) दिग्धे (dígdhe) दिग्धानि (dígdhāni)
दिग्धा¹ (dígdhā¹)
  • ¹Vedic

References