दुर्लभ

Sanskrit

Alternative scripts

Etymology

    From दुस्- (dus-) + लभ् (labh).

    Pronunciation

    Adjective

    दुर्लभ • (durlabha) stem (comparative दुर्लभतर, root लभ्)

    1. difficult to be obtained or found, hard, scarce, rare
    2. hard to be [with infinitive]
    3. extraordinary, eminent
    4. dear, beloved

    Declension

    Masculine a-stem declension of दुर्लभ
    singular dual plural
    nominative दुर्लभः (durlabhaḥ) दुर्लभौ (durlabhau)
    दुर्लभा¹ (durlabhā¹)
    दुर्लभाः (durlabhāḥ)
    दुर्लभासः¹ (durlabhāsaḥ¹)
    accusative दुर्लभम् (durlabham) दुर्लभौ (durlabhau)
    दुर्लभा¹ (durlabhā¹)
    दुर्लभान् (durlabhān)
    instrumental दुर्लभेन (durlabhena) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभैः (durlabhaiḥ)
    दुर्लभेभिः¹ (durlabhebhiḥ¹)
    dative दुर्लभाय (durlabhāya) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभेभ्यः (durlabhebhyaḥ)
    ablative दुर्लभात् (durlabhāt) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभेभ्यः (durlabhebhyaḥ)
    genitive दुर्लभस्य (durlabhasya) दुर्लभयोः (durlabhayoḥ) दुर्लभानाम् (durlabhānām)
    locative दुर्लभे (durlabhe) दुर्लभयोः (durlabhayoḥ) दुर्लभेषु (durlabheṣu)
    vocative दुर्लभ (durlabha) दुर्लभौ (durlabhau)
    दुर्लभा¹ (durlabhā¹)
    दुर्लभाः (durlabhāḥ)
    दुर्लभासः¹ (durlabhāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of दुर्लभा
    singular dual plural
    nominative दुर्लभा (durlabhā) दुर्लभे (durlabhe) दुर्लभाः (durlabhāḥ)
    accusative दुर्लभाम् (durlabhām) दुर्लभे (durlabhe) दुर्लभाः (durlabhāḥ)
    instrumental दुर्लभया (durlabhayā)
    दुर्लभा¹ (durlabhā¹)
    दुर्लभाभ्याम् (durlabhābhyām) दुर्लभाभिः (durlabhābhiḥ)
    dative दुर्लभायै (durlabhāyai) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभाभ्यः (durlabhābhyaḥ)
    ablative दुर्लभायाः (durlabhāyāḥ)
    दुर्लभायै² (durlabhāyai²)
    दुर्लभाभ्याम् (durlabhābhyām) दुर्लभाभ्यः (durlabhābhyaḥ)
    genitive दुर्लभायाः (durlabhāyāḥ)
    दुर्लभायै² (durlabhāyai²)
    दुर्लभयोः (durlabhayoḥ) दुर्लभानाम् (durlabhānām)
    locative दुर्लभायाम् (durlabhāyām) दुर्लभयोः (durlabhayoḥ) दुर्लभासु (durlabhāsu)
    vocative दुर्लभे (durlabhe) दुर्लभे (durlabhe) दुर्लभाः (durlabhāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of दुर्लभ
    singular dual plural
    nominative दुर्लभम् (durlabham) दुर्लभे (durlabhe) दुर्लभानि (durlabhāni)
    दुर्लभा¹ (durlabhā¹)
    accusative दुर्लभम् (durlabham) दुर्लभे (durlabhe) दुर्लभानि (durlabhāni)
    दुर्लभा¹ (durlabhā¹)
    instrumental दुर्लभेन (durlabhena) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभैः (durlabhaiḥ)
    दुर्लभेभिः¹ (durlabhebhiḥ¹)
    dative दुर्लभाय (durlabhāya) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभेभ्यः (durlabhebhyaḥ)
    ablative दुर्लभात् (durlabhāt) दुर्लभाभ्याम् (durlabhābhyām) दुर्लभेभ्यः (durlabhebhyaḥ)
    genitive दुर्लभस्य (durlabhasya) दुर्लभयोः (durlabhayoḥ) दुर्लभानाम् (durlabhānām)
    locative दुर्लभे (durlabhe) दुर्लभयोः (durlabhayoḥ) दुर्लभेषु (durlabheṣu)
    vocative दुर्लभ (durlabha) दुर्लभे (durlabhe) दुर्लभानि (durlabhāni)
    दुर्लभा¹ (durlabhā¹)
    • ¹Vedic

    Derived terms

    • दुर्लभता (durlabhatā)
    • दुर्लभत्व (durlabhatva)
    • सुदुर्लभ (sudurlabha)

    Descendants

    • Pali: दुल्लभ (dullabha)
    • Prakrit: दुल्लभ (dullabha), दुल्लह (dullaha), दूलह (dūlaha, bridegroom)
    • Hindi: दुर्लभ (durlabh)
    • Telugu: దుర్లభము (durlabhamu)

    References