दूषण

Sanskrit

Alternative scripts

Etymology

From the root दुष् (duṣ) +‎ -अन (-ana).

Pronunciation

Adjective

दूषण • (dū́ṣaṇa) stem

  1. corrupting, spoiling, violating

Declension

Masculine a-stem declension of दूषण
singular dual plural
nominative दूषणः (dū́ṣaṇaḥ) दूषणौ (dū́ṣaṇau)
दूषणा¹ (dū́ṣaṇā¹)
दूषणाः (dū́ṣaṇāḥ)
दूषणासः¹ (dū́ṣaṇāsaḥ¹)
accusative दूषणम् (dū́ṣaṇam) दूषणौ (dū́ṣaṇau)
दूषणा¹ (dū́ṣaṇā¹)
दूषणान् (dū́ṣaṇān)
instrumental दूषणेन (dū́ṣaṇena) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणैः (dū́ṣaṇaiḥ)
दूषणेभिः¹ (dū́ṣaṇebhiḥ¹)
dative दूषणाय (dū́ṣaṇāya) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणेभ्यः (dū́ṣaṇebhyaḥ)
ablative दूषणात् (dū́ṣaṇāt) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणेभ्यः (dū́ṣaṇebhyaḥ)
genitive दूषणस्य (dū́ṣaṇasya) दूषणयोः (dū́ṣaṇayoḥ) दूषणानाम् (dū́ṣaṇānām)
locative दूषणे (dū́ṣaṇe) दूषणयोः (dū́ṣaṇayoḥ) दूषणेषु (dū́ṣaṇeṣu)
vocative दूषण (dū́ṣaṇa) दूषणौ (dū́ṣaṇau)
दूषणा¹ (dū́ṣaṇā¹)
दूषणाः (dū́ṣaṇāḥ)
दूषणासः¹ (dū́ṣaṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of दूषणी
singular dual plural
nominative दूषणी (dū́ṣaṇī) दूषण्यौ (dū́ṣaṇyau)
दूषणी¹ (dū́ṣaṇī¹)
दूषण्यः (dū́ṣaṇyaḥ)
दूषणीः¹ (dū́ṣaṇīḥ¹)
accusative दूषणीम् (dū́ṣaṇīm) दूषण्यौ (dū́ṣaṇyau)
दूषणी¹ (dū́ṣaṇī¹)
दूषणीः (dū́ṣaṇīḥ)
instrumental दूषण्या (dū́ṣaṇyā) दूषणीभ्याम् (dū́ṣaṇībhyām) दूषणीभिः (dū́ṣaṇībhiḥ)
dative दूषण्यै (dū́ṣaṇyai) दूषणीभ्याम् (dū́ṣaṇībhyām) दूषणीभ्यः (dū́ṣaṇībhyaḥ)
ablative दूषण्याः (dū́ṣaṇyāḥ)
दूषण्यै² (dū́ṣaṇyai²)
दूषणीभ्याम् (dū́ṣaṇībhyām) दूषणीभ्यः (dū́ṣaṇībhyaḥ)
genitive दूषण्याः (dū́ṣaṇyāḥ)
दूषण्यै² (dū́ṣaṇyai²)
दूषण्योः (dū́ṣaṇyoḥ) दूषणीनाम् (dū́ṣaṇīnām)
locative दूषण्याम् (dū́ṣaṇyām) दूषण्योः (dū́ṣaṇyoḥ) दूषणीषु (dū́ṣaṇīṣu)
vocative दूषणि (dū́ṣaṇi) दूषण्यौ (dū́ṣaṇyau)
दूषणी¹ (dū́ṣaṇī¹)
दूषण्यः (dū́ṣaṇyaḥ)
दूषणीः¹ (dū́ṣaṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दूषण
singular dual plural
nominative दूषणम् (dū́ṣaṇam) दूषणे (dū́ṣaṇe) दूषणानि (dū́ṣaṇāni)
दूषणा¹ (dū́ṣaṇā¹)
accusative दूषणम् (dū́ṣaṇam) दूषणे (dū́ṣaṇe) दूषणानि (dū́ṣaṇāni)
दूषणा¹ (dū́ṣaṇā¹)
instrumental दूषणेन (dū́ṣaṇena) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणैः (dū́ṣaṇaiḥ)
दूषणेभिः¹ (dū́ṣaṇebhiḥ¹)
dative दूषणाय (dū́ṣaṇāya) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणेभ्यः (dū́ṣaṇebhyaḥ)
ablative दूषणात् (dū́ṣaṇāt) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणेभ्यः (dū́ṣaṇebhyaḥ)
genitive दूषणस्य (dū́ṣaṇasya) दूषणयोः (dū́ṣaṇayoḥ) दूषणानाम् (dū́ṣaṇānām)
locative दूषणे (dū́ṣaṇe) दूषणयोः (dū́ṣaṇayoḥ) दूषणेषु (dū́ṣaṇeṣu)
vocative दूषण (dū́ṣaṇa) दूषणे (dū́ṣaṇe) दूषणानि (dū́ṣaṇāni)
दूषणा¹ (dū́ṣaṇā¹)
  • ¹Vedic

Noun

दूषण • (dū́ṣaṇa) stemn

  1. the act of corrupting, etc.
  2. fault, offence, sin

Declension

Neuter a-stem declension of दूषण
singular dual plural
nominative दूषणम् (dū́ṣaṇam) दूषणे (dū́ṣaṇe) दूषणानि (dū́ṣaṇāni)
दूषणा¹ (dū́ṣaṇā¹)
accusative दूषणम् (dū́ṣaṇam) दूषणे (dū́ṣaṇe) दूषणानि (dū́ṣaṇāni)
दूषणा¹ (dū́ṣaṇā¹)
instrumental दूषणेन (dū́ṣaṇena) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणैः (dū́ṣaṇaiḥ)
दूषणेभिः¹ (dū́ṣaṇebhiḥ¹)
dative दूषणाय (dū́ṣaṇāya) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणेभ्यः (dū́ṣaṇebhyaḥ)
ablative दूषणात् (dū́ṣaṇāt) दूषणाभ्याम् (dū́ṣaṇābhyām) दूषणेभ्यः (dū́ṣaṇebhyaḥ)
genitive दूषणस्य (dū́ṣaṇasya) दूषणयोः (dū́ṣaṇayoḥ) दूषणानाम् (dū́ṣaṇānām)
locative दूषणे (dū́ṣaṇe) दूषणयोः (dū́ṣaṇayoḥ) दूषणेषु (dū́ṣaṇeṣu)
vocative दूषण (dū́ṣaṇa) दूषणे (dū́ṣaṇe) दूषणानि (dū́ṣaṇāni)
दूषणा¹ (dū́ṣaṇā¹)
  • ¹Vedic

Proper noun

दूषण • (dūṣaṇa) stemm

  1. name of a demon, one of the generals of Rāvaṇa, slain by Rāma

Declension

Masculine a-stem declension of दूषण
singular dual plural
nominative दूषणः (dūṣaṇaḥ) दूषणौ (dūṣaṇau) दूषणाः (dūṣaṇāḥ)
accusative दूषणम् (dūṣaṇam) दूषणौ (dūṣaṇau) दूषणान् (dūṣaṇān)
instrumental दूषणेन (dūṣaṇena) दूषणाभ्याम् (dūṣaṇābhyām) दूषणैः (dūṣaṇaiḥ)
dative दूषणाय (dūṣaṇāya) दूषणाभ्याम् (dūṣaṇābhyām) दूषणेभ्यः (dūṣaṇebhyaḥ)
ablative दूषणात् (dūṣaṇāt) दूषणाभ्याम् (dūṣaṇābhyām) दूषणेभ्यः (dūṣaṇebhyaḥ)
genitive दूषणस्य (dūṣaṇasya) दूषणयोः (dūṣaṇayoḥ) दूषणानाम् (dūṣaṇānām)
locative दूषणे (dūṣaṇe) दूषणयोः (dūṣaṇayoḥ) दूषणेषु (dūṣaṇeṣu)
vocative दूषण (dūṣaṇa) दूषणौ (dūṣaṇau) दूषणाः (dūṣaṇāḥ)

References