दृळ्ह

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Aryan *dr̥ẓḍʰás, from Proto-Indo-Iranian *dʰr̥ždʰás, from Proto-Indo-European *dʰr̥ǵʰtós (strong, firm, hard), from *dʰerǵʰ- (to be firm, strong, tough, hard). Cognate with Old Church Slavonic дръжати (drŭžati, to hold), Lithuanian dir̃žti (to harden, become tough), Avestan 𐬛𐬀𐬭𐬆𐬰𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (darəzaiieiti, to attach), English dry. The Sanskrit root is दृह् (dṛh) or दृंह् (dṛṃh).

Pronunciation

Adjective

दृळ्ह • (dṛḷhá) stem

  1. (Rigvedic) fixed, firm, hard, strong, solid, massive
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.31.2:
      त्वद् भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच् च्यावयन्ते॒ रजां॑सि ।
      द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्न् आ ते॑ ॥
      tvád bhiyéndra pā́rthivāni víśvā́cyutā cic cyāvayante rájāṃsi.
      dyā́vākṣā́mā párvatāso vánāni víśvaṃ dṛḷháṃ bhayate ájmann ā́ te.
      Through fear of thee, O Indra, all the regions of earth, though naught may move them, shake and tremble.
      All that is firm is frightened at thy coming, -the earth, the heaven, the mountain, and the forest.

Declension

Masculine a-stem declension of दृळ्ह
singular dual plural
nominative दृळ्हः (dṛḷháḥ) दृळ्हौ (dṛḷhaú)
दृळ्हा¹ (dṛḷhā́¹)
दृळ्हाः (dṛḷhā́ḥ)
दृळ्हासः¹ (dṛḷhā́saḥ¹)
accusative दृळ्हम् (dṛḷhám) दृळ्हौ (dṛḷhaú)
दृळ्हा¹ (dṛḷhā́¹)
दृळ्हान् (dṛḷhā́n)
instrumental दृळ्हेण (dṛḷhéṇa) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हैः (dṛḷhaíḥ)
दृळ्हेभिः¹ (dṛḷhébhiḥ¹)
dative दृळ्हाय (dṛḷhā́ya) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हेभ्यः (dṛḷhébhyaḥ)
ablative दृळ्हात् (dṛḷhā́t) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हेभ्यः (dṛḷhébhyaḥ)
genitive दृळ्हस्य (dṛḷhásya) दृळ्हयोः (dṛḷháyoḥ) दृळ्हाणाम् (dṛḷhā́ṇām)
locative दृळ्हे (dṛḷhé) दृळ्हयोः (dṛḷháyoḥ) दृळ्हेषु (dṛḷhéṣu)
vocative दृळ्ह (dṛ́ḷha) दृळ्हौ (dṛ́ḷhau)
दृळ्हा¹ (dṛ́ḷhā¹)
दृळ्हाः (dṛ́ḷhāḥ)
दृळ्हासः¹ (dṛ́ḷhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दृळ्हा
singular dual plural
nominative दृळ्हा (dṛḷhā́) दृळ्हे (dṛḷhé) दृळ्हाः (dṛḷhā́ḥ)
accusative दृळ्हाम् (dṛḷhā́m) दृळ्हे (dṛḷhé) दृळ्हाः (dṛḷhā́ḥ)
instrumental दृळ्हया (dṛḷháyā)
दृळ्हा¹ (dṛḷhā́¹)
दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हाभिः (dṛḷhā́bhiḥ)
dative दृळ्हायै (dṛḷhā́yai) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हाभ्यः (dṛḷhā́bhyaḥ)
ablative दृळ्हायाः (dṛḷhā́yāḥ)
दृळ्हायै² (dṛḷhā́yai²)
दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हाभ्यः (dṛḷhā́bhyaḥ)
genitive दृळ्हायाः (dṛḷhā́yāḥ)
दृळ्हायै² (dṛḷhā́yai²)
दृळ्हयोः (dṛḷháyoḥ) दृळ्हाणाम् (dṛḷhā́ṇām)
locative दृळ्हायाम् (dṛḷhā́yām) दृळ्हयोः (dṛḷháyoḥ) दृळ्हासु (dṛḷhā́su)
vocative दृळ्हे (dṛ́ḷhe) दृळ्हे (dṛ́ḷhe) दृळ्हाः (dṛ́ḷhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दृळ्ह
singular dual plural
nominative दृळ्हम् (dṛḷhám) दृळ्हे (dṛḷhé) दृळ्हाणि (dṛḷhā́ṇi)
दृळ्हा¹ (dṛḷhā́¹)
accusative दृळ्हम् (dṛḷhám) दृळ्हे (dṛḷhé) दृळ्हाणि (dṛḷhā́ṇi)
दृळ्हा¹ (dṛḷhā́¹)
instrumental दृळ्हेण (dṛḷhéṇa) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हैः (dṛḷhaíḥ)
दृळ्हेभिः¹ (dṛḷhébhiḥ¹)
dative दृळ्हाय (dṛḷhā́ya) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हेभ्यः (dṛḷhébhyaḥ)
ablative दृळ्हात् (dṛḷhā́t) दृळ्हाभ्याम् (dṛḷhā́bhyām) दृळ्हेभ्यः (dṛḷhébhyaḥ)
genitive दृळ्हस्य (dṛḷhásya) दृळ्हयोः (dṛḷháyoḥ) दृळ्हाणाम् (dṛḷhā́ṇām)
locative दृळ्हे (dṛḷhé) दृळ्हयोः (dṛḷháyoḥ) दृळ्हेषु (dṛḷhéṣu)
vocative दृळ्ह (dṛ́ḷha) दृळ्हे (dṛ́ḷhe) दृळ्हाणि (dṛ́ḷhāṇi)
दृळ्हा¹ (dṛ́ḷhā¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Khowar: دوڑ (dóoḷ)
  • Bengali: দৃহ্ল (dŕhlo)
  • Pali: ḍaḷha
  • Sinhalese: දළ (daḷa)