देवदत्त

Pali

Alternative forms

Proper noun

देवदत्त m

  1. Devanagari script form of devadatta (Devadatta)

Declension

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of देव (devá, deva) +‎ दत्त (dattá, given).

Pronunciation

  • (Vedic) IPA(key): /dɐj.ʋɐ.dɐt.tɐ́/, [dɐj.ʋɐ.dɐt̚.tɐ́]
  • (Classical Sanskrit) IPA(key): /d̪eː.ʋɐ.d̪ɐt̪.t̪ɐ/, [d̪eː.ʋɐ.d̪ɐt̪̚.t̪ɐ]

Adjective

देवदत्त • (devadattá) stem

  1. given by the devas

Declension

Masculine a-stem declension of देवदत्त
singular dual plural
nominative देवदत्तः (devadattáḥ) देवदत्तौ (devadattaú)
देवदत्ता¹ (devadattā́¹)
देवदत्ताः (devadattā́ḥ)
देवदत्तासः¹ (devadattā́saḥ¹)
accusative देवदत्तम् (devadattám) देवदत्तौ (devadattaú)
देवदत्ता¹ (devadattā́¹)
देवदत्तान् (devadattā́n)
instrumental देवदत्तेन (devadatténa) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्तैः (devadattaíḥ)
देवदत्तेभिः¹ (devadattébhiḥ¹)
dative देवदत्ताय (devadattā́ya) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्तेभ्यः (devadattébhyaḥ)
ablative देवदत्तात् (devadattā́t) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्तेभ्यः (devadattébhyaḥ)
genitive देवदत्तस्य (devadattásya) देवदत्तयोः (devadattáyoḥ) देवदत्तानाम् (devadattā́nām)
locative देवदत्ते (devadatté) देवदत्तयोः (devadattáyoḥ) देवदत्तेषु (devadattéṣu)
vocative देवदत्त (dévadatta) देवदत्तौ (dévadattau)
देवदत्ता¹ (dévadattā¹)
देवदत्ताः (dévadattāḥ)
देवदत्तासः¹ (dévadattāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of देवदत्ता
singular dual plural
nominative देवदत्ता (devadattā́) देवदत्ते (devadatté) देवदत्ताः (devadattā́ḥ)
accusative देवदत्ताम् (devadattā́m) देवदत्ते (devadatté) देवदत्ताः (devadattā́ḥ)
instrumental देवदत्तया (devadattáyā)
देवदत्ता¹ (devadattā́¹)
देवदत्ताभ्याम् (devadattā́bhyām) देवदत्ताभिः (devadattā́bhiḥ)
dative देवदत्तायै (devadattā́yai) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्ताभ्यः (devadattā́bhyaḥ)
ablative देवदत्तायाः (devadattā́yāḥ)
देवदत्तायै² (devadattā́yai²)
देवदत्ताभ्याम् (devadattā́bhyām) देवदत्ताभ्यः (devadattā́bhyaḥ)
genitive देवदत्तायाः (devadattā́yāḥ)
देवदत्तायै² (devadattā́yai²)
देवदत्तयोः (devadattáyoḥ) देवदत्तानाम् (devadattā́nām)
locative देवदत्तायाम् (devadattā́yām) देवदत्तयोः (devadattáyoḥ) देवदत्तासु (devadattā́su)
vocative देवदत्ते (dévadatte) देवदत्ते (dévadatte) देवदत्ताः (dévadattāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of देवदत्त
singular dual plural
nominative देवदत्तम् (devadattám) देवदत्ते (devadatté) देवदत्तानि (devadattā́ni)
देवदत्ता¹ (devadattā́¹)
accusative देवदत्तम् (devadattám) देवदत्ते (devadatté) देवदत्तानि (devadattā́ni)
देवदत्ता¹ (devadattā́¹)
instrumental देवदत्तेन (devadatténa) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्तैः (devadattaíḥ)
देवदत्तेभिः¹ (devadattébhiḥ¹)
dative देवदत्ताय (devadattā́ya) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्तेभ्यः (devadattébhyaḥ)
ablative देवदत्तात् (devadattā́t) देवदत्ताभ्याम् (devadattā́bhyām) देवदत्तेभ्यः (devadattébhyaḥ)
genitive देवदत्तस्य (devadattásya) देवदत्तयोः (devadattáyoḥ) देवदत्तानाम् (devadattā́nām)
locative देवदत्ते (devadatté) देवदत्तयोः (devadattáyoḥ) देवदत्तेषु (devadattéṣu)
vocative देवदत्त (dévadatta) देवदत्ते (dévadatte) देवदत्तानि (dévadattāni)
देवदत्ता¹ (dévadattā¹)
  • ¹Vedic

Proper noun

देवदत्त • (devadatta) stemm

  1. (Buddhism) Devadatta, cousin and former disciple of Gautama Buddha

Declension

Masculine a-stem declension of देवदत्त
singular
nominative देवदत्तः (devadattaḥ)
accusative देवदत्तम् (devadattam)
instrumental देवदत्तेन (devadattena)
dative देवदत्ताय (devadattāya)
ablative देवदत्तात् (devadattāt)
genitive देवदत्तस्य (devadattasya)
locative देवदत्ते (devadatte)
vocative देवदत्त (devadatta)