देवर्षि

Sanskrit

Alternative scripts

Etymology

Compound of देव (devá, god) +‎ ऋषि (ṛ́ṣi, sage).

Pronunciation

Noun

देवर्षि • (devárṣi) stemm

  1. an epithet of Nārada.

Declension

Masculine i-stem declension of देवर्षि
singular dual plural
nominative देवर्षिः (dévarṣiḥ) देवर्षी (dévarṣī) देवर्षयः (dévarṣayaḥ)
accusative देवर्षिम् (dévarṣim) देवर्षी (dévarṣī) देवर्षीन् (dévarṣīn)
instrumental देवर्षिणा (dévarṣiṇā)
देवर्ष्या¹ (dévarṣyā¹)
देवर्षिभ्याम् (dévarṣibhyām) देवर्षिभिः (dévarṣibhiḥ)
dative देवर्षये (dévarṣaye) देवर्षिभ्याम् (dévarṣibhyām) देवर्षिभ्यः (dévarṣibhyaḥ)
ablative देवर्षेः (dévarṣeḥ) देवर्षिभ्याम् (dévarṣibhyām) देवर्षिभ्यः (dévarṣibhyaḥ)
genitive देवर्षेः (dévarṣeḥ) देवर्ष्योः (dévarṣyoḥ) देवर्षीणाम् (dévarṣīṇām)
locative देवर्षौ (dévarṣau)
देवर्षा¹ (dévarṣā¹)
देवर्ष्योः (dévarṣyoḥ) देवर्षिषु (dévarṣiṣu)
vocative देवर्षे (dévarṣe) देवर्षी (dévarṣī) देवर्षयः (dévarṣayaḥ)
  • ¹Vedic