द्युक्ष

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Aryan *dyukṣás, from Proto-Indo-Iranian *dyukšás, from Proto-Indo-European *dyutkós (celestial, heavenly), from *dyew- (to be bright; sky; heaven).

Pronunciation

Adjective

द्युक्ष • (dyukṣá) stem (Vedic)

  1. celestial; heavenly
  2. shining; brilliant

Declension

Masculine a-stem declension of द्युक्ष
singular dual plural
nominative द्युक्षः (dyukṣáḥ) द्युक्षौ (dyukṣaú)
द्युक्षा¹ (dyukṣā́¹)
द्युक्षाः (dyukṣā́ḥ)
द्युक्षासः¹ (dyukṣā́saḥ¹)
accusative द्युक्षम् (dyukṣám) द्युक्षौ (dyukṣaú)
द्युक्षा¹ (dyukṣā́¹)
द्युक्षान् (dyukṣā́n)
instrumental द्युक्षेण (dyukṣéṇa) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षैः (dyukṣaíḥ)
द्युक्षेभिः¹ (dyukṣébhiḥ¹)
dative द्युक्षाय (dyukṣā́ya) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षेभ्यः (dyukṣébhyaḥ)
ablative द्युक्षात् (dyukṣā́t) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षेभ्यः (dyukṣébhyaḥ)
genitive द्युक्षस्य (dyukṣásya) द्युक्षयोः (dyukṣáyoḥ) द्युक्षाणाम् (dyukṣā́ṇām)
locative द्युक्षे (dyukṣé) द्युक्षयोः (dyukṣáyoḥ) द्युक्षेषु (dyukṣéṣu)
vocative द्युक्ष (dyúkṣa) द्युक्षौ (dyúkṣau)
द्युक्षा¹ (dyúkṣā¹)
द्युक्षाः (dyúkṣāḥ)
द्युक्षासः¹ (dyúkṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of द्युक्षा
singular dual plural
nominative द्युक्षा (dyukṣā́) द्युक्षे (dyukṣé) द्युक्षाः (dyukṣā́ḥ)
accusative द्युक्षाम् (dyukṣā́m) द्युक्षे (dyukṣé) द्युक्षाः (dyukṣā́ḥ)
instrumental द्युक्षया (dyukṣáyā)
द्युक्षा¹ (dyukṣā́¹)
द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षाभिः (dyukṣā́bhiḥ)
dative द्युक्षायै (dyukṣā́yai) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षाभ्यः (dyukṣā́bhyaḥ)
ablative द्युक्षायाः (dyukṣā́yāḥ)
द्युक्षायै² (dyukṣā́yai²)
द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षाभ्यः (dyukṣā́bhyaḥ)
genitive द्युक्षायाः (dyukṣā́yāḥ)
द्युक्षायै² (dyukṣā́yai²)
द्युक्षयोः (dyukṣáyoḥ) द्युक्षाणाम् (dyukṣā́ṇām)
locative द्युक्षायाम् (dyukṣā́yām) द्युक्षयोः (dyukṣáyoḥ) द्युक्षासु (dyukṣā́su)
vocative द्युक्षे (dyúkṣe) द्युक्षे (dyúkṣe) द्युक्षाः (dyúkṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्युक्ष
singular dual plural
nominative द्युक्षम् (dyukṣám) द्युक्षे (dyukṣé) द्युक्षाणि (dyukṣā́ṇi)
द्युक्षा¹ (dyukṣā́¹)
accusative द्युक्षम् (dyukṣám) द्युक्षे (dyukṣé) द्युक्षाणि (dyukṣā́ṇi)
द्युक्षा¹ (dyukṣā́¹)
instrumental द्युक्षेण (dyukṣéṇa) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षैः (dyukṣaíḥ)
द्युक्षेभिः¹ (dyukṣébhiḥ¹)
dative द्युक्षाय (dyukṣā́ya) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षेभ्यः (dyukṣébhyaḥ)
ablative द्युक्षात् (dyukṣā́t) द्युक्षाभ्याम् (dyukṣā́bhyām) द्युक्षेभ्यः (dyukṣébhyaḥ)
genitive द्युक्षस्य (dyukṣásya) द्युक्षयोः (dyukṣáyoḥ) द्युक्षाणाम् (dyukṣā́ṇām)
locative द्युक्षे (dyukṣé) द्युक्षयोः (dyukṣáyoḥ) द्युक्षेषु (dyukṣéṣu)
vocative द्युक्ष (dyúkṣa) द्युक्षे (dyúkṣe) द्युक्षाणि (dyúkṣāṇi)
द्युक्षा¹ (dyúkṣā¹)
  • ¹Vedic

References