द्युमत्

Sanskrit

Alternative scripts

Etymology

From द्यु (dyu) +‎ -मत् (-mat).

Pronunciation

Adjective

द्युमत् • (dyumát) stem

  1. bright, brilliant
  2. clear, loud
  3. strong, vigorous
  4. calm, serene

Declension

Masculine mat-stem declension of द्युमत्
singular dual plural
nominative द्युमान् (dyumā́n) द्युमन्तौ (dyumántau)
द्युमन्ता¹ (dyumántā¹)
द्युमन्तः (dyumántaḥ)
accusative द्युमन्तम् (dyumántam) द्युमन्तौ (dyumántau)
द्युमन्ता¹ (dyumántā¹)
द्युमतः (dyumátaḥ)
instrumental द्युमता (dyumátā) द्युमद्भ्याम् (dyumádbhyām) द्युमद्भिः (dyumádbhiḥ)
dative द्युमते (dyumáte) द्युमद्भ्याम् (dyumádbhyām) द्युमद्भ्यः (dyumádbhyaḥ)
ablative द्युमतः (dyumátaḥ) द्युमद्भ्याम् (dyumádbhyām) द्युमद्भ्यः (dyumádbhyaḥ)
genitive द्युमतः (dyumátaḥ) द्युमतोः (dyumátoḥ) द्युमताम् (dyumátām)
locative द्युमति (dyumáti) द्युमतोः (dyumátoḥ) द्युमत्सु (dyumátsu)
vocative द्युमन् (dyúman)
द्युमः² (dyúmaḥ²)
द्युमन्तौ (dyúmantau)
द्युमन्ता¹ (dyúmantā¹)
द्युमन्तः (dyúmantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of द्युमती
singular dual plural
nominative द्युमती (dyumátī) द्युमत्यौ (dyumátyau)
द्युमती¹ (dyumátī¹)
द्युमत्यः (dyumátyaḥ)
द्युमतीः¹ (dyumátīḥ¹)
accusative द्युमतीम् (dyumátīm) द्युमत्यौ (dyumátyau)
द्युमती¹ (dyumátī¹)
द्युमतीः (dyumátīḥ)
instrumental द्युमत्या (dyumátyā) द्युमतीभ्याम् (dyumátībhyām) द्युमतीभिः (dyumátībhiḥ)
dative द्युमत्यै (dyumátyai) द्युमतीभ्याम् (dyumátībhyām) द्युमतीभ्यः (dyumátībhyaḥ)
ablative द्युमत्याः (dyumátyāḥ)
द्युमत्यै² (dyumátyai²)
द्युमतीभ्याम् (dyumátībhyām) द्युमतीभ्यः (dyumátībhyaḥ)
genitive द्युमत्याः (dyumátyāḥ)
द्युमत्यै² (dyumátyai²)
द्युमत्योः (dyumátyoḥ) द्युमतीनाम् (dyumátīnām)
locative द्युमत्याम् (dyumátyām) द्युमत्योः (dyumátyoḥ) द्युमतीषु (dyumátīṣu)
vocative द्युमति (dyúmati) द्युमत्यौ (dyúmatyau)
द्युमती¹ (dyúmatī¹)
द्युमत्यः (dyúmatyaḥ)
द्युमतीः¹ (dyúmatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of द्युमत्
singular dual plural
nominative द्युमत् (dyumát) द्युमती (dyumátī) द्युमन्ति (dyumánti)
accusative द्युमत् (dyumát) द्युमती (dyumátī) द्युमन्ति (dyumánti)
instrumental द्युमता (dyumátā) द्युमद्भ्याम् (dyumádbhyām) द्युमद्भिः (dyumádbhiḥ)
dative द्युमते (dyumáte) द्युमद्भ्याम् (dyumádbhyām) द्युमद्भ्यः (dyumádbhyaḥ)
ablative द्युमतः (dyumátaḥ) द्युमद्भ्याम् (dyumádbhyām) द्युमद्भ्यः (dyumádbhyaḥ)
genitive द्युमतः (dyumátaḥ) द्युमतोः (dyumátoḥ) द्युमताम् (dyumátām)
locative द्युमति (dyumáti) द्युमतोः (dyumátoḥ) द्युमत्सु (dyumátsu)
vocative द्युमत् (dyúmat) द्युमती (dyúmatī) द्युमन्ति (dyúmanti)

Derived terms

  • द्युमत्सेन (dyumatsena)
  • द्युमद्गामन् (dyumadgāman)

References