द्राति

See also: द्रुत

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-European *dreh₂- (to run).

Verb

द्राति • (drā́ti) third-singular indicative (root द्रा)

  1. to run, make haste
Conjugation
Present: द्राति (drā́ti), द्राते (drā́te)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्राति
drā́ti
द्रातः
drā́taḥ
द्रान्ति
drā́nti
द्राते
drā́te
द्राते
drā́te
द्राते
drā́te
Second द्रासि
drā́si
द्राथः
drā́thaḥ
द्राथ
drā́tha
द्रासे
drā́se
द्राथे
drā́the
द्राध्वे
drā́dhve
First द्रामि
drā́mi
द्रावः
drā́vaḥ
द्रामः / द्रामसि¹
drā́maḥ / drā́masi¹
द्रै
draí
द्रावहे
drā́vahe
द्रामहे
drā́mahe
Imperative
Third द्रातु
drā́tu
द्राताम्
drā́tām
द्रान्तु
drā́ntu
द्राताम्
drā́tām
द्राताम्
drā́tām
द्राताम्
drā́tām
Second द्राहि
drā́hi
द्रातम्
drā́tam
द्रात
drā́ta
द्रास्व
drā́sva
द्राथाम्
drā́thām
द्राध्वम्
drā́dhvam
First द्राणि
drā́ṇi
द्राव
drā́va
द्राम
drā́ma
द्रै
draí
द्रावहै
drā́vahai
द्रामहै
drā́mahai
Optative/Potential
Third द्रायात्
drā́yāt
द्रायाताम्
drā́yātām
द्रायुः
drā́yuḥ
द्रेत
dretá
द्रेयाताम्
dreyā́tām
द्रेरन्
drerán
Second द्रायाः
drā́yāḥ
द्रायातम्
drā́yātam
द्रायात
drā́yāta
द्रेथाः
drethā́ḥ
द्रेयाथाम्
dreyā́thām
द्रेध्वम्
dredhvám
First द्रायाम्
drā́yām
द्रायाव
drā́yāva
द्रायाम
drā́yāma
द्रेय
dreyá
द्रेवहि
dreváhi
द्रेमहि
dremáhi
Subjunctive
Third द्रात् / द्राति
drā́t / drā́ti
द्रातः
drā́taḥ
द्रान्
drā́n
द्राते / द्रातै
drā́te / drā́tai
द्रैते
draíte
द्रान्त / द्रान्तै
drā́nta / drā́ntai
Second द्राः / द्रासि
drā́ḥ / drā́si
द्राथः
drā́thaḥ
द्राथ
drā́tha
द्रासे / द्रासै
drā́se / drā́sai
द्रैथे
draíthe
द्राध्वे / द्राध्वै
drā́dhve / drā́dhvai
First द्राणि / द्रा
drā́ṇi / drā́
द्राव
drā́va
द्राम
drā́ma
द्रै
draí
द्रावहै
drā́vahai
द्रामहै
drā́mahai
Participles
द्रात्
drā́t
द्राण
drāṇá
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अद्रात् (ádrāt), अद्रात (ádrāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रात्
ádrāt
अद्राताम्
ádrātām
अद्रुः / अद्रान्
ádruḥ / ádrān
अद्रात
ádrāta
अद्राताम्
ádrātām
अद्रात
ádrāta
Second अद्राः
ádrāḥ
अद्रातम्
ádrātam
अद्रात
ádrāta
अद्राथाः
ádrāthāḥ
अद्राथाम्
ádrāthām
अद्राध्वम्
ádrādhvam
First अद्राम्
ádrām
अद्राव
ádrāva
अद्राम
ádrāma
अद्रे
ádre
अद्रावहि
ádrāvahi
अद्रामहि
ádrāmahi

Etymology 2

From Proto-Indo-European *dreh₂- (to sleep).

Verb

द्राति • (drā́ti) third-singular indicative (root द्रा)

  1. to sleep
Conjugation
Present: द्राति (drā́ti), द्राते (drā́te)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्राति
drā́ti
द्रातः
drā́taḥ
द्रान्ति
drā́nti
द्राते
drā́te
द्राते
drā́te
द्राते
drā́te
Second द्रासि
drā́si
द्राथः
drā́thaḥ
द्राथ
drā́tha
द्रासे
drā́se
द्राथे
drā́the
द्राध्वे
drā́dhve
First द्रामि
drā́mi
द्रावः
drā́vaḥ
द्रामः / द्रामसि¹
drā́maḥ / drā́masi¹
द्रै
draí
द्रावहे
drā́vahe
द्रामहे
drā́mahe
Imperative
Third द्रातु
drā́tu
द्राताम्
drā́tām
द्रान्तु
drā́ntu
द्राताम्
drā́tām
द्राताम्
drā́tām
द्राताम्
drā́tām
Second द्राहि
drā́hi
द्रातम्
drā́tam
द्रात
drā́ta
द्रास्व
drā́sva
द्राथाम्
drā́thām
द्राध्वम्
drā́dhvam
First द्राणि
drā́ṇi
द्राव
drā́va
द्राम
drā́ma
द्रै
draí
द्रावहै
drā́vahai
द्रामहै
drā́mahai
Optative/Potential
Third द्रायात्
drā́yāt
द्रायाताम्
drā́yātām
द्रायुः
drā́yuḥ
द्रेत
dretá
द्रेयाताम्
dreyā́tām
द्रेरन्
drerán
Second द्रायाः
drā́yāḥ
द्रायातम्
drā́yātam
द्रायात
drā́yāta
द्रेथाः
drethā́ḥ
द्रेयाथाम्
dreyā́thām
द्रेध्वम्
dredhvám
First द्रायाम्
drā́yām
द्रायाव
drā́yāva
द्रायाम
drā́yāma
द्रेय
dreyá
द्रेवहि
dreváhi
द्रेमहि
dremáhi
Subjunctive
Third द्रात् / द्राति
drā́t / drā́ti
द्रातः
drā́taḥ
द्रान्
drā́n
द्राते / द्रातै
drā́te / drā́tai
द्रैते
draíte
द्रान्त / द्रान्तै
drā́nta / drā́ntai
Second द्राः / द्रासि
drā́ḥ / drā́si
द्राथः
drā́thaḥ
द्राथ
drā́tha
द्रासे / द्रासै
drā́se / drā́sai
द्रैथे
draíthe
द्राध्वे / द्राध्वै
drā́dhve / drā́dhvai
First द्राणि / द्रा
drā́ṇi / drā́
द्राव
drā́va
द्राम
drā́ma
द्रै
draí
द्रावहै
drā́vahai
द्रामहै
drā́mahai
Participles
द्रात्
drā́t
द्राण
drāṇá
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अद्रात् (ádrāt), अद्रात (ádrāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रात्
ádrāt
अद्राताम्
ádrātām
अद्रुः / अद्रान्
ádruḥ / ádrān
अद्रात
ádrāta
अद्राताम्
ádrātām
अद्रात
ádrāta
Second अद्राः
ádrāḥ
अद्रातम्
ádrātam
अद्रात
ádrāta
अद्राथाः
ádrāthāḥ
अद्राथाम्
ádrāthām
अद्राध्वम्
ádrādhvam
First अद्राम्
ádrām
अद्राव
ádrāva
अद्राम
ádrāma
अद्रे
ádre
अद्रावहि
ádrāvahi
अद्रामहि
ádrāmahi

References