द्रापि

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *drapi- (cloak), from Proto-Indo-European *drap, *drop- (clothes, cloak), possibly from *der- (to split off, tear); see also Ancient Greek δρέπω (drépō, to tear off, pluck), Proto-Slavic *drapati, and possibly Proto-Germanic *trabō.

Pronunciation

Noun

द्रापि • (drāpí, drā́pi) stemm

  1. mantle, garment
    drāpíṃ vásāno yajató divispŕ̥śam

Declension

Masculine i-stem declension of द्रापि
singular dual plural
nominative द्रापिः (drāpíḥ) द्रापी (drāpī́) द्रापयः (drāpáyaḥ)
accusative द्रापिम् (drāpím) द्रापी (drāpī́) द्रापीन् (drāpī́n)
instrumental द्रापिणा (drāpíṇā)
द्राप्या¹ (drāpyā́¹)
द्रापिभ्याम् (drāpíbhyām) द्रापिभिः (drāpíbhiḥ)
dative द्रापये (drāpáye) द्रापिभ्याम् (drāpíbhyām) द्रापिभ्यः (drāpíbhyaḥ)
ablative द्रापेः (drāpéḥ)
द्राप्यः¹ (drāpyáḥ¹)
द्रापिभ्याम् (drāpíbhyām) द्रापिभ्यः (drāpíbhyaḥ)
genitive द्रापेः (drāpéḥ)
द्राप्यः¹ (drāpyáḥ¹)
द्राप्योः (drāpyóḥ) द्रापीणाम् (drāpīṇā́m)
locative द्रापौ (drāpaú)
द्रापा¹ (drāpā́¹)
द्राप्योः (drāpyóḥ) द्रापिषु (drāpíṣu)
vocative द्रापे (drā́pe) द्रापी (drā́pī) द्रापयः (drā́payaḥ)
  • ¹Vedic
Masculine i-stem declension of द्रापि
singular dual plural
nominative द्रापिः (drā́piḥ) द्रापी (drā́pī) द्रापयः (drā́payaḥ)
accusative द्रापिम् (drā́pim) द्रापी (drā́pī) द्रापीन् (drā́pīn)
instrumental द्रापिणा (drā́piṇā)
द्राप्या¹ (drā́pyā¹)
द्रापिभ्याम् (drā́pibhyām) द्रापिभिः (drā́pibhiḥ)
dative द्रापये (drā́paye) द्रापिभ्याम् (drā́pibhyām) द्रापिभ्यः (drā́pibhyaḥ)
ablative द्रापेः (drā́peḥ)
द्राप्यः¹ (drā́pyaḥ¹)
द्रापिभ्याम् (drā́pibhyām) द्रापिभ्यः (drā́pibhyaḥ)
genitive द्रापेः (drā́peḥ)
द्राप्यः¹ (drā́pyaḥ¹)
द्राप्योः (drā́pyoḥ) द्रापीणाम् (drā́pīṇām)
locative द्रापौ (drā́pau)
द्रापा¹ (drā́pā¹)
द्राप्योः (drā́pyoḥ) द्रापिषु (drā́piṣu)
vocative द्रापे (drā́pe) द्रापी (drā́pī) द्रापयः (drā́payaḥ)
  • ¹Vedic

References