द्वात्रिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  31 ३२
32
33  → 
    Cardinal: द्वात्रिंशत् (dvātriṃśat)
    Ordinal: द्वात्रिंश (dvātriṃśa), द्वात्रिंशत्तम (dvātriṃśattama)

Alternative scripts

Etymology

From द्व (dva, two) +‎ त्रिंशत् (triṃśat, thirty).

Pronunciation

Numeral

द्वात्रिं॑शत् • (dvā́triṃśatf (cardinal number)

  1. thirty-two

Declension

Feminine root-stem declension of द्वात्रिंशत्
singular dual plural
nominative द्वात्रिंशत् (dvā́triṃśat) द्वात्रिंशतौ (dvā́triṃśatau)
द्वात्रिंशता¹ (dvā́triṃśatā¹)
द्वात्रिंशतः (dvā́triṃśataḥ)
accusative द्वात्रिंशतम् (dvā́triṃśatam) द्वात्रिंशतौ (dvā́triṃśatau)
द्वात्रिंशता¹ (dvā́triṃśatā¹)
द्वात्रिंशतः (dvā́triṃśataḥ)
instrumental द्वात्रिंशता (dvā́triṃśatā) द्वात्रिंशद्भ्याम् (dvā́triṃśadbhyām) द्वात्रिंशद्भिः (dvā́triṃśadbhiḥ)
dative द्वात्रिंशते (dvā́triṃśate) द्वात्रिंशद्भ्याम् (dvā́triṃśadbhyām) द्वात्रिंशद्भ्यः (dvā́triṃśadbhyaḥ)
ablative द्वात्रिंशतः (dvā́triṃśataḥ) द्वात्रिंशद्भ्याम् (dvā́triṃśadbhyām) द्वात्रिंशद्भ्यः (dvā́triṃśadbhyaḥ)
genitive द्वात्रिंशतः (dvā́triṃśataḥ) द्वात्रिंशतोः (dvā́triṃśatoḥ) द्वात्रिंशताम् (dvā́triṃśatām)
locative द्वात्रिंशति (dvā́triṃśati) द्वात्रिंशतोः (dvā́triṃśatoḥ) द्वात्रिंशत्सु (dvā́triṃśatsu)
vocative द्वात्रिंशत् (dvā́triṃśat) द्वात्रिंशतौ (dvā́triṃśatau)
द्वात्रिंशता¹ (dvā́triṃśatā¹)
द्वात्रिंशतः (dvā́triṃśataḥ)
  • ¹Vedic

References