त्रयस्त्रिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  32 ३३
33
34  → 
    Cardinal: त्रयस्त्रिंशत् (trayastriṃśat)
    Ordinal: त्रयस्त्रिंश (trayastriṃśa), त्रयस्त्रिंशत्तम (trayastriṃśattama)

Alternative scripts

Etymology

From त्रय॑स् (tráyas, three) +‎ त्रिं॒शत् (triṃśát, thirty).

Pronunciation

  • (Vedic) IPA(key): /tɾɐ́.jɐs.tɾĩ.ɕɐt/
  • (Classical Sanskrit) IPA(key): /t̪ɾɐ.jɐs̪.t̪ɾĩ.ɕɐt̪/
  • Rhymes: -ɐt
  • Hyphenation: त्र‧यस्‧त्रिं‧शत्

Numeral

त्रय॑स्त्रिंशत् • (tráyastriṃśatf (cardinal number)

  1. thirty-three
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.45.2:
      श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
      तान् रो॑हिदश्व गिर्वण॒स् त्रय॑स्त्रिंशत॒म् आ व॑ह ॥
      śruṣṭīvā́no hí dāśúṣe devā́ agne vícetasaḥ.
      tā́n rohidaśva girvaṇas tráyastriṃśatam ā́ vaha.
      • 1896 translation by Ralph T. H. Griffith
        Agni, the Gods who understand give ear unto the worshipper:
        Lord of Red Steeds, who lovest song, bring thou those Three-and-Thirty Gods.

Declension

Feminine root-stem declension of त्रयस्त्रिंशत्
singular dual plural
nominative त्रयस्त्रिंशत् (tráyastriṃśat) त्रयस्त्रिंशतौ (tráyastriṃśatau)
त्रयस्त्रिंशता¹ (tráyastriṃśatā¹)
त्रयस्त्रिंशतः (tráyastriṃśataḥ)
accusative त्रयस्त्रिंशतम् (tráyastriṃśatam) त्रयस्त्रिंशतौ (tráyastriṃśatau)
त्रयस्त्रिंशता¹ (tráyastriṃśatā¹)
त्रयस्त्रिंशतः (tráyastriṃśataḥ)
instrumental त्रयस्त्रिंशता (tráyastriṃśatā) त्रयस्त्रिंशद्भ्याम् (tráyastriṃśadbhyām) त्रयस्त्रिंशद्भिः (tráyastriṃśadbhiḥ)
dative त्रयस्त्रिंशते (tráyastriṃśate) त्रयस्त्रिंशद्भ्याम् (tráyastriṃśadbhyām) त्रयस्त्रिंशद्भ्यः (tráyastriṃśadbhyaḥ)
ablative त्रयस्त्रिंशतः (tráyastriṃśataḥ) त्रयस्त्रिंशद्भ्याम् (tráyastriṃśadbhyām) त्रयस्त्रिंशद्भ्यः (tráyastriṃśadbhyaḥ)
genitive त्रयस्त्रिंशतः (tráyastriṃśataḥ) त्रयस्त्रिंशतोः (tráyastriṃśatoḥ) त्रयस्त्रिंशताम् (tráyastriṃśatām)
locative त्रयस्त्रिंशति (tráyastriṃśati) त्रयस्त्रिंशतोः (tráyastriṃśatoḥ) त्रयस्त्रिंशत्सु (tráyastriṃśatsu)
vocative त्रयस्त्रिंशत् (tráyastriṃśat) त्रयस्त्रिंशतौ (tráyastriṃśatau)
त्रयस्त्रिंशता¹ (tráyastriṃśatā¹)
त्रयस्त्रिंशतः (tráyastriṃśataḥ)
  • ¹Vedic

Descendants

References