द्वादशाह

Sanskrit

Alternative scripts

Etymology

द्वादश (dvādaśa, twelve) +‎ अह (aha, day)

Pronunciation

Adjective

द्वादशाह • (dvādaśāhá)

  1. lasting twelve days

Declension

Masculine a-stem declension of द्वादशाह
singular dual plural
nominative द्वादशाहः (dvādaśāháḥ) द्वादशाहौ (dvādaśāhaú)
द्वादशाहा¹ (dvādaśāhā́¹)
द्वादशाहाः (dvādaśāhā́ḥ)
द्वादशाहासः¹ (dvādaśāhā́saḥ¹)
accusative द्वादशाहम् (dvādaśāhám) द्वादशाहौ (dvādaśāhaú)
द्वादशाहा¹ (dvādaśāhā́¹)
द्वादशाहान् (dvādaśāhā́n)
instrumental द्वादशाहेन (dvādaśāhéna) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहैः (dvādaśāhaíḥ)
द्वादशाहेभिः¹ (dvādaśāhébhiḥ¹)
dative द्वादशाहाय (dvādaśāhā́ya) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहेभ्यः (dvādaśāhébhyaḥ)
ablative द्वादशाहात् (dvādaśāhā́t) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहेभ्यः (dvādaśāhébhyaḥ)
genitive द्वादशाहस्य (dvādaśāhásya) द्वादशाहयोः (dvādaśāháyoḥ) द्वादशाहानाम् (dvādaśāhā́nām)
locative द्वादशाहे (dvādaśāhé) द्वादशाहयोः (dvādaśāháyoḥ) द्वादशाहेषु (dvādaśāhéṣu)
vocative द्वादशाह (dvā́daśāha) द्वादशाहौ (dvā́daśāhau)
द्वादशाहा¹ (dvā́daśāhā¹)
द्वादशाहाः (dvā́daśāhāḥ)
द्वादशाहासः¹ (dvā́daśāhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of द्वादशाहा
singular dual plural
nominative द्वादशाहा (dvādaśāhā́) द्वादशाहे (dvādaśāhé) द्वादशाहाः (dvādaśāhā́ḥ)
accusative द्वादशाहाम् (dvādaśāhā́m) द्वादशाहे (dvādaśāhé) द्वादशाहाः (dvādaśāhā́ḥ)
instrumental द्वादशाहया (dvādaśāháyā)
द्वादशाहा¹ (dvādaśāhā́¹)
द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहाभिः (dvādaśāhā́bhiḥ)
dative द्वादशाहायै (dvādaśāhā́yai) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहाभ्यः (dvādaśāhā́bhyaḥ)
ablative द्वादशाहायाः (dvādaśāhā́yāḥ)
द्वादशाहायै² (dvādaśāhā́yai²)
द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहाभ्यः (dvādaśāhā́bhyaḥ)
genitive द्वादशाहायाः (dvādaśāhā́yāḥ)
द्वादशाहायै² (dvādaśāhā́yai²)
द्वादशाहयोः (dvādaśāháyoḥ) द्वादशाहानाम् (dvādaśāhā́nām)
locative द्वादशाहायाम् (dvādaśāhā́yām) द्वादशाहयोः (dvādaśāháyoḥ) द्वादशाहासु (dvādaśāhā́su)
vocative द्वादशाहे (dvā́daśāhe) द्वादशाहे (dvā́daśāhe) द्वादशाहाः (dvā́daśāhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वादशाह
singular dual plural
nominative द्वादशाहम् (dvādaśāhám) द्वादशाहे (dvādaśāhé) द्वादशाहानि (dvādaśāhā́ni)
द्वादशाहा¹ (dvādaśāhā́¹)
accusative द्वादशाहम् (dvādaśāhám) द्वादशाहे (dvādaśāhé) द्वादशाहानि (dvādaśāhā́ni)
द्वादशाहा¹ (dvādaśāhā́¹)
instrumental द्वादशाहेन (dvādaśāhéna) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहैः (dvādaśāhaíḥ)
द्वादशाहेभिः¹ (dvādaśāhébhiḥ¹)
dative द्वादशाहाय (dvādaśāhā́ya) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहेभ्यः (dvādaśāhébhyaḥ)
ablative द्वादशाहात् (dvādaśāhā́t) द्वादशाहाभ्याम् (dvādaśāhā́bhyām) द्वादशाहेभ्यः (dvādaśāhébhyaḥ)
genitive द्वादशाहस्य (dvādaśāhásya) द्वादशाहयोः (dvādaśāháyoḥ) द्वादशाहानाम् (dvādaśāhā́nām)
locative द्वादशाहे (dvādaśāhé) द्वादशाहयोः (dvādaśāháyoḥ) द्वादशाहेषु (dvādaśāhéṣu)
vocative द्वादशाह (dvā́daśāha) द्वादशाहे (dvā́daśāhe) द्वादशाहानि (dvā́daśāhāni)
द्वादशाहा¹ (dvā́daśāhā¹)
  • ¹Vedic

References