द्वादश

Sanskrit

Sanskrit numbers (edit)
 ←  11 १२
12
13  → 
    Cardinal: द्वादश (dvādaśa)
    Ordinal: द्वादश (dvādaśa)
    Multiplier: द्वादशधा (dvādaśadhā)

Alternative scripts

Etymology 1

    From द्व (dvá) +‎ दश (dáśa).

    Alternative forms

    • द्वादशन् (dvā́daśan)

    Pronunciation

    Numeral

    द्वादश • (dvā́daśa)

    1. twelve
    Declension
    Derived terms
    Descendants
    • Pali: dvādasa
    • Prakrit: 𑀩𑀸𑀭𑀲 (bārasa) (see there for further descendants)

    References

    Etymology 2

      From 'Etymology 1', with change of accent.

      Pronunciation

      Adjective

      द्वादश • (dvādaśá) stem

      1. twelfth
      Declension
      Masculine a-stem declension of द्वादश
      singular dual plural
      nominative द्वादशः (dvādaśáḥ) द्वादशौ (dvādaśaú)
      द्वादशा¹ (dvādaśā́¹)
      द्वादशाः (dvādaśā́ḥ)
      द्वादशासः¹ (dvādaśā́saḥ¹)
      accusative द्वादशम् (dvādaśám) द्वादशौ (dvādaśaú)
      द्वादशा¹ (dvādaśā́¹)
      द्वादशान् (dvādaśā́n)
      instrumental द्वादशेन (dvādaśéna) द्वादशाभ्याम् (dvādaśā́bhyām) द्वादशैः (dvādaśaíḥ)
      द्वादशेभिः¹ (dvādaśébhiḥ¹)
      dative द्वादशाय (dvādaśā́ya) द्वादशाभ्याम् (dvādaśā́bhyām) द्वादशेभ्यः (dvādaśébhyaḥ)
      ablative द्वादशात् (dvādaśā́t) द्वादशाभ्याम् (dvādaśā́bhyām) द्वादशेभ्यः (dvādaśébhyaḥ)
      genitive द्वादशस्य (dvādaśásya) द्वादशयोः (dvādaśáyoḥ) द्वादशानाम् (dvādaśā́nām)
      locative द्वादशे (dvādaśé) द्वादशयोः (dvādaśáyoḥ) द्वादशेषु (dvādaśéṣu)
      vocative द्वादश (dvā́daśa) द्वादशौ (dvā́daśau)
      द्वादशा¹ (dvā́daśā¹)
      द्वादशाः (dvā́daśāḥ)
      द्वादशासः¹ (dvā́daśāsaḥ¹)
      • ¹Vedic
      Feminine ī-stem declension of द्वादशी
      singular dual plural
      nominative द्वादशी (dvādaśī́) द्वादश्यौ (dvādaśyaù)
      द्वादशी¹ (dvādaśī́¹)
      द्वादश्यः (dvādaśyàḥ)
      द्वादशीः¹ (dvādaśī́ḥ¹)
      accusative द्वादशीम् (dvādaśī́m) द्वादश्यौ (dvādaśyaù)
      द्वादशी¹ (dvādaśī́¹)
      द्वादशीः (dvādaśī́ḥ)
      instrumental द्वादश्या (dvādaśyā́) द्वादशीभ्याम् (dvādaśī́bhyām) द्वादशीभिः (dvādaśī́bhiḥ)
      dative द्वादश्यै (dvādaśyaí) द्वादशीभ्याम् (dvādaśī́bhyām) द्वादशीभ्यः (dvādaśī́bhyaḥ)
      ablative द्वादश्याः (dvādaśyā́ḥ)
      द्वादश्यै² (dvādaśyaí²)
      द्वादशीभ्याम् (dvādaśī́bhyām) द्वादशीभ्यः (dvādaśī́bhyaḥ)
      genitive द्वादश्याः (dvādaśyā́ḥ)
      द्वादश्यै² (dvādaśyaí²)
      द्वादश्योः (dvādaśyóḥ) द्वादशीनाम् (dvādaśī́nām)
      locative द्वादश्याम् (dvādaśyā́m) द्वादश्योः (dvādaśyóḥ) द्वादशीषु (dvādaśī́ṣu)
      vocative द्वादशि (dvā́daśi) द्वादश्यौ (dvā́daśyau)
      द्वादशी¹ (dvā́daśī¹)
      द्वादश्यः (dvā́daśyaḥ)
      द्वादशीः¹ (dvā́daśīḥ¹)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of द्वादश
      singular dual plural
      nominative द्वादशम् (dvādaśám) द्वादशे (dvādaśé) द्वादशानि (dvādaśā́ni)
      द्वादशा¹ (dvādaśā́¹)
      accusative द्वादशम् (dvādaśám) द्वादशे (dvādaśé) द्वादशानि (dvādaśā́ni)
      द्वादशा¹ (dvādaśā́¹)
      instrumental द्वादशेन (dvādaśéna) द्वादशाभ्याम् (dvādaśā́bhyām) द्वादशैः (dvādaśaíḥ)
      द्वादशेभिः¹ (dvādaśébhiḥ¹)
      dative द्वादशाय (dvādaśā́ya) द्वादशाभ्याम् (dvādaśā́bhyām) द्वादशेभ्यः (dvādaśébhyaḥ)
      ablative द्वादशात् (dvādaśā́t) द्वादशाभ्याम् (dvādaśā́bhyām) द्वादशेभ्यः (dvādaśébhyaḥ)
      genitive द्वादशस्य (dvādaśásya) द्वादशयोः (dvādaśáyoḥ) द्वादशानाम् (dvādaśā́nām)
      locative द्वादशे (dvādaśé) द्वादशयोः (dvādaśáyoḥ) द्वादशेषु (dvādaśéṣu)
      vocative द्वादश (dvā́daśa) द्वादशे (dvā́daśe) द्वादशानि (dvā́daśāni)
      द्वादशा¹ (dvā́daśā¹)
      • ¹Vedic

      References