द्वितीया विभक्ति

Hindi

Noun

द्वितीया विभक्ति • (dvitīyā vibhaktif

  1. (grammar) accusative case, objective case

Declension

Declension of द्वितीया विभक्ति (fem i-stem)
singular plural
direct द्वितीया विभक्ति
dvitīyā vibhakti
द्वितीया विभक्तियाँ
dvitīyā vibhaktiyā̃
oblique द्वितीया विभक्ति
dvitīyā vibhakti
द्वितीया विभक्तियों
dvitīyā vibhaktiyõ
vocative द्वितीया विभक्ति
dvitīyā vibhakti
द्वितीया विभक्तियो
dvitīyā vibhaktiyo

Sanskrit

Alternative scripts

Noun

द्वितीया विभक्ति • (dvitīyā vibhakti) stemf

  1. (grammar) accusative case

Declension

Feminine i-stem declension of द्वितीया विभक्ति
singular dual plural
nominative द्वितीया विभक्तिः (dvitīyā vibhaktiḥ) द्वितीया विभक्ती (dvitīyā vibhaktī) द्वितीया विभक्तयः (dvitīyā vibhaktayaḥ)
accusative द्वितीया विभक्तिम् (dvitīyā vibhaktim) द्वितीया विभक्ती (dvitīyā vibhaktī) द्वितीया विभक्तीः (dvitīyā vibhaktīḥ)
instrumental द्वितीया विभक्त्या (dvitīyā vibhaktyā)
द्वितीया विभक्ती¹ (dvitīyā vibhaktī¹)
द्वितीया विभक्तिभ्याम् (dvitīyā vibhaktibhyām) द्वितीया विभक्तिभिः (dvitīyā vibhaktibhiḥ)
dative द्वितीया विभक्तये (dvitīyā vibhaktaye)
द्वितीया विभक्त्यै² (dvitīyā vibhaktyai²)
द्वितीया विभक्ती¹ (dvitīyā vibhaktī¹)
द्वितीया विभक्तिभ्याम् (dvitīyā vibhaktibhyām) द्वितीया विभक्तिभ्यः (dvitīyā vibhaktibhyaḥ)
ablative द्वितीया विभक्तेः (dvitīyā vibhakteḥ)
द्वितीया विभक्त्याः² (dvitīyā vibhaktyāḥ²)
द्वितीया विभक्त्यै³ (dvitīyā vibhaktyai³)
द्वितीया विभक्तिभ्याम् (dvitīyā vibhaktibhyām) द्वितीया विभक्तिभ्यः (dvitīyā vibhaktibhyaḥ)
genitive द्वितीया विभक्तेः (dvitīyā vibhakteḥ)
द्वितीया विभक्त्याः² (dvitīyā vibhaktyāḥ²)
द्वितीया विभक्त्यै³ (dvitīyā vibhaktyai³)
द्वितीया विभक्त्योः (dvitīyā vibhaktyoḥ) द्वितीया विभक्तीनाम् (dvitīyā vibhaktīnām)
locative द्वितीया विभक्तौ (dvitīyā vibhaktau)
द्वितीया विभक्त्याम्² (dvitīyā vibhaktyām²)
द्वितीया विभक्ता¹ (dvitīyā vibhaktā¹)
द्वितीया विभक्त्योः (dvitīyā vibhaktyoḥ) द्वितीया विभक्तिषु (dvitīyā vibhaktiṣu)
vocative द्वितीया विभक्ते (dvitīyā vibhakte) द्वितीया विभक्ती (dvitīyā vibhaktī) द्वितीया विभक्तयः (dvitīyā vibhaktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas