धनाढ्य
Hindi
Etymology
Borrowed from Sanskrit धनाढ्य (dhanāḍhya).
Pronunciation
- (Delhi) IPA(key): /d̪ʱə.nɑːɖʱ.jᵊ/, [d̪ʱɐ.näːɖʱ.jᵊ]
Adjective
धनाढ्य • (dhanāḍhya) (indeclinable)
Sanskrit
Etymology
From धन (dhána) + आढ्य (āḍhya).
Pronunciation
- (Vedic) IPA(key): /dʱɐ́.nɑːɖʱ.jɐ/
- (Classical Sanskrit) IPA(key): /d̪ʱɐ.n̪ɑːɖʱ.jɐ/
Adjective
धनाढ्य • (dhánāḍhya) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | धनाढ्यः (dhánāḍhyaḥ) | धनाढ्यौ (dhánāḍhyau) धनाढ्या¹ (dhánāḍhyā¹) |
धनाढ्याः (dhánāḍhyāḥ) धनाढ्यासः¹ (dhánāḍhyāsaḥ¹) |
| accusative | धनाढ्यम् (dhánāḍhyam) | धनाढ्यौ (dhánāḍhyau) धनाढ्या¹ (dhánāḍhyā¹) |
धनाढ्यान् (dhánāḍhyān) |
| instrumental | धनाढ्येन (dhánāḍhyena) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्यैः (dhánāḍhyaiḥ) धनाढ्येभिः¹ (dhánāḍhyebhiḥ¹) |
| dative | धनाढ्याय (dhánāḍhyāya) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्येभ्यः (dhánāḍhyebhyaḥ) |
| ablative | धनाढ्यात् (dhánāḍhyāt) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्येभ्यः (dhánāḍhyebhyaḥ) |
| genitive | धनाढ्यस्य (dhánāḍhyasya) | धनाढ्ययोः (dhánāḍhyayoḥ) | धनाढ्यानाम् (dhánāḍhyānām) |
| locative | धनाढ्ये (dhánāḍhye) | धनाढ्ययोः (dhánāḍhyayoḥ) | धनाढ्येषु (dhánāḍhyeṣu) |
| vocative | धनाढ्य (dhánāḍhya) | धनाढ्यौ (dhánāḍhyau) धनाढ्या¹ (dhánāḍhyā¹) |
धनाढ्याः (dhánāḍhyāḥ) धनाढ्यासः¹ (dhánāḍhyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | धनाढ्या (dhánāḍhyā) | धनाढ्ये (dhánāḍhye) | धनाढ्याः (dhánāḍhyāḥ) |
| accusative | धनाढ्याम् (dhánāḍhyām) | धनाढ्ये (dhánāḍhye) | धनाढ्याः (dhánāḍhyāḥ) |
| instrumental | धनाढ्यया (dhánāḍhyayā) धनाढ्या¹ (dhánāḍhyā¹) |
धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्याभिः (dhánāḍhyābhiḥ) |
| dative | धनाढ्यायै (dhánāḍhyāyai) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्याभ्यः (dhánāḍhyābhyaḥ) |
| ablative | धनाढ्यायाः (dhánāḍhyāyāḥ) धनाढ्यायै² (dhánāḍhyāyai²) |
धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्याभ्यः (dhánāḍhyābhyaḥ) |
| genitive | धनाढ्यायाः (dhánāḍhyāyāḥ) धनाढ्यायै² (dhánāḍhyāyai²) |
धनाढ्ययोः (dhánāḍhyayoḥ) | धनाढ्यानाम् (dhánāḍhyānām) |
| locative | धनाढ्यायाम् (dhánāḍhyāyām) | धनाढ्ययोः (dhánāḍhyayoḥ) | धनाढ्यासु (dhánāḍhyāsu) |
| vocative | धनाढ्ये (dhánāḍhye) | धनाढ्ये (dhánāḍhye) | धनाढ्याः (dhánāḍhyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | धनाढ्यम् (dhánāḍhyam) | धनाढ्ये (dhánāḍhye) | धनाढ्यानि (dhánāḍhyāni) धनाढ्या¹ (dhánāḍhyā¹) |
| accusative | धनाढ्यम् (dhánāḍhyam) | धनाढ्ये (dhánāḍhye) | धनाढ्यानि (dhánāḍhyāni) धनाढ्या¹ (dhánāḍhyā¹) |
| instrumental | धनाढ्येन (dhánāḍhyena) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्यैः (dhánāḍhyaiḥ) धनाढ्येभिः¹ (dhánāḍhyebhiḥ¹) |
| dative | धनाढ्याय (dhánāḍhyāya) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्येभ्यः (dhánāḍhyebhyaḥ) |
| ablative | धनाढ्यात् (dhánāḍhyāt) | धनाढ्याभ्याम् (dhánāḍhyābhyām) | धनाढ्येभ्यः (dhánāḍhyebhyaḥ) |
| genitive | धनाढ्यस्य (dhánāḍhyasya) | धनाढ्ययोः (dhánāḍhyayoḥ) | धनाढ्यानाम् (dhánāḍhyānām) |
| locative | धनाढ्ये (dhánāḍhye) | धनाढ्ययोः (dhánāḍhyayoḥ) | धनाढ्येषु (dhánāḍhyeṣu) |
| vocative | धनाढ्य (dhánāḍhya) | धनाढ्ये (dhánāḍhye) | धनाढ्यानि (dhánāḍhyāni) धनाढ्या¹ (dhánāḍhyā¹) |
- ¹Vedic
References
- Monier Williams (1899) “धनाढ्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 508.