धनाढ्य

Hindi

Etymology

Borrowed from Sanskrit धनाढ्य (dhanāḍhya).

Pronunciation

  • (Delhi) IPA(key): /d̪ʱə.nɑːɖʱ.jᵊ/, [d̪ʱɐ.näːɖʱ.jᵊ]

Adjective

धनाढ्य • (dhanāḍhya) (indeclinable)

  1. affluent, wealthy, rich, well-off
    Synonyms: धनवान (dhanvān), दौलतमंद (daulatmand)

Sanskrit

Etymology

From धन (dhána) +‎ आढ्य (āḍhya).

Pronunciation

Adjective

धनाढ्य • (dhánāḍhya) stem

  1. opulent, rich

Declension

Masculine a-stem declension of धनाढ्य
singular dual plural
nominative धनाढ्यः (dhánāḍhyaḥ) धनाढ्यौ (dhánāḍhyau)
धनाढ्या¹ (dhánāḍhyā¹)
धनाढ्याः (dhánāḍhyāḥ)
धनाढ्यासः¹ (dhánāḍhyāsaḥ¹)
accusative धनाढ्यम् (dhánāḍhyam) धनाढ्यौ (dhánāḍhyau)
धनाढ्या¹ (dhánāḍhyā¹)
धनाढ्यान् (dhánāḍhyān)
instrumental धनाढ्येन (dhánāḍhyena) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्यैः (dhánāḍhyaiḥ)
धनाढ्येभिः¹ (dhánāḍhyebhiḥ¹)
dative धनाढ्याय (dhánāḍhyāya) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्येभ्यः (dhánāḍhyebhyaḥ)
ablative धनाढ्यात् (dhánāḍhyāt) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्येभ्यः (dhánāḍhyebhyaḥ)
genitive धनाढ्यस्य (dhánāḍhyasya) धनाढ्ययोः (dhánāḍhyayoḥ) धनाढ्यानाम् (dhánāḍhyānām)
locative धनाढ्ये (dhánāḍhye) धनाढ्ययोः (dhánāḍhyayoḥ) धनाढ्येषु (dhánāḍhyeṣu)
vocative धनाढ्य (dhánāḍhya) धनाढ्यौ (dhánāḍhyau)
धनाढ्या¹ (dhánāḍhyā¹)
धनाढ्याः (dhánāḍhyāḥ)
धनाढ्यासः¹ (dhánāḍhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of धनाढ्या
singular dual plural
nominative धनाढ्या (dhánāḍhyā) धनाढ्ये (dhánāḍhye) धनाढ्याः (dhánāḍhyāḥ)
accusative धनाढ्याम् (dhánāḍhyām) धनाढ्ये (dhánāḍhye) धनाढ्याः (dhánāḍhyāḥ)
instrumental धनाढ्यया (dhánāḍhyayā)
धनाढ्या¹ (dhánāḍhyā¹)
धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्याभिः (dhánāḍhyābhiḥ)
dative धनाढ्यायै (dhánāḍhyāyai) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्याभ्यः (dhánāḍhyābhyaḥ)
ablative धनाढ्यायाः (dhánāḍhyāyāḥ)
धनाढ्यायै² (dhánāḍhyāyai²)
धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्याभ्यः (dhánāḍhyābhyaḥ)
genitive धनाढ्यायाः (dhánāḍhyāyāḥ)
धनाढ्यायै² (dhánāḍhyāyai²)
धनाढ्ययोः (dhánāḍhyayoḥ) धनाढ्यानाम् (dhánāḍhyānām)
locative धनाढ्यायाम् (dhánāḍhyāyām) धनाढ्ययोः (dhánāḍhyayoḥ) धनाढ्यासु (dhánāḍhyāsu)
vocative धनाढ्ये (dhánāḍhye) धनाढ्ये (dhánāḍhye) धनाढ्याः (dhánāḍhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धनाढ्य
singular dual plural
nominative धनाढ्यम् (dhánāḍhyam) धनाढ्ये (dhánāḍhye) धनाढ्यानि (dhánāḍhyāni)
धनाढ्या¹ (dhánāḍhyā¹)
accusative धनाढ्यम् (dhánāḍhyam) धनाढ्ये (dhánāḍhye) धनाढ्यानि (dhánāḍhyāni)
धनाढ्या¹ (dhánāḍhyā¹)
instrumental धनाढ्येन (dhánāḍhyena) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्यैः (dhánāḍhyaiḥ)
धनाढ्येभिः¹ (dhánāḍhyebhiḥ¹)
dative धनाढ्याय (dhánāḍhyāya) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्येभ्यः (dhánāḍhyebhyaḥ)
ablative धनाढ्यात् (dhánāḍhyāt) धनाढ्याभ्याम् (dhánāḍhyābhyām) धनाढ्येभ्यः (dhánāḍhyebhyaḥ)
genitive धनाढ्यस्य (dhánāḍhyasya) धनाढ्ययोः (dhánāḍhyayoḥ) धनाढ्यानाम् (dhánāḍhyānām)
locative धनाढ्ये (dhánāḍhye) धनाढ्ययोः (dhánāḍhyayoḥ) धनाढ्येषु (dhánāḍhyeṣu)
vocative धनाढ्य (dhánāḍhya) धनाढ्ये (dhánāḍhye) धनाढ्यानि (dhánāḍhyāni)
धनाढ्या¹ (dhánāḍhyā¹)
  • ¹Vedic

References