धरिष्यति
Sanskrit
Pronunciation
- (Vedic) IPA(key): /dʱɐ.ɾiʂ.jɐ́.ti/
- (Classical Sanskrit) IPA(key): /d̪ʱɐ.ɾiʂ.jɐ.t̪i/
Verb
धरिष्यति • (dhariṣyáti) third-singular indicative (future, root धृ)
- future of धृ (dhṛ)
Conjugation
| Future: धरिष्यति (dhariṣyáti), धरिष्यते (dhariṣyáte) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | धरिष्यति dhariṣyáti |
धरिष्यतः dhariṣyátaḥ |
धरिष्यन्ति dhariṣyánti |
धरिष्यते dhariṣyáte |
धरिष्येते dhariṣyéte |
धरिष्यन्ते dhariṣyánte | |
| Second | धरिष्यसि dhariṣyási |
धरिष्यथः dhariṣyáthaḥ |
धरिष्यथ dhariṣyátha |
धरिष्यसे dhariṣyáse |
धरिष्येथे dhariṣyéthe |
धरिष्यध्वे dhariṣyádhve | |
| First | धरिष्यामि dhariṣyā́mi |
धरिष्यावः dhariṣyā́vaḥ |
धरिष्यामः / धरिष्यामसि¹ dhariṣyā́maḥ / dhariṣyā́masi¹ |
धरिष्ये dhariṣyé |
धरिष्यावहे dhariṣyā́vahe |
धरिष्यामहे dhariṣyā́mahe | |
| Participles | |||||||
| धरिष्यत् dhariṣyát |
धरिष्यमाण dhariṣyámāṇa | ||||||
| Notes |
| ||||||
| Conditional: अधरिष्यत् (ádhariṣyat), अधरिष्यत (ádhariṣyata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अधरिष्यत् ádhariṣyat |
अधरिष्यताम् ádhariṣyatām |
अधरिष्यन् ádhariṣyan |
अधरिष्यत ádhariṣyata |
अधरिष्येताम् ádhariṣyetām |
अधरिष्यन्त ádhariṣyanta |
| Second | अधरिष्यः ádhariṣyaḥ |
अधरिष्यतम् ádhariṣyatam |
अधरिष्यत ádhariṣyata |
अधरिष्यथाः ádhariṣyathāḥ |
अधरिष्येथाम् ádhariṣyethām |
अधरिष्यध्वम् ádhariṣyadhvam |
| First | अधरिष्यम् ádhariṣyam |
अधरिष्याव ádhariṣyāva |
अधरिष्याम ádhariṣyāma |
अधरिष्ये ádhariṣye |
अधरिष्यावहि ádhariṣyāvahi |
अधरिष्यामहि ádhariṣyāmahi |