धर्तृ

Sanskrit

Alternative scripts

Etymology

From धृ (dhṛ).

Pronunciation

Noun

धर्तृ • (dhartṛ́) stemm

  1. bearer, supporter
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.41.5:
      यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑।
      स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे॥
      dhartā́ bhúvanānāṃ yá usrā́ṇāmapīcyā̀ véda nā́māni gúhyā.
      sá kavíḥ kā́vyā purú rūpáṃ dyaúriva puṣyati nábhantāmanyaké same.
      He who is the sustainer of the worlds, who knows the hidden and secret names of the (solar) rays, he is the sage who cherishes the acts of sages, as the heaven cherishes numerous forms; may all our adversaries perish.

Declension

Masculine ṛ-stem declension of धर्तृ
singular dual plural
nominative धर्ता (dhartā́) धर्तारौ (dhartā́rau)
धर्तारा¹ (dhartā́rā¹)
धर्तारः (dhartā́raḥ)
accusative धर्तारम् (dhartā́ram) धर्तारौ (dhartā́rau)
धर्तारा¹ (dhartā́rā¹)
धर्तॄन् (dhartṝ́n)
instrumental धर्त्रा (dhartrā́) धर्तृभ्याम् (dhartṛ́bhyām) धर्तृभिः (dhartṛ́bhiḥ)
dative धर्त्रे (dhartré) धर्तृभ्याम् (dhartṛ́bhyām) धर्तृभ्यः (dhartṛ́bhyaḥ)
ablative धर्तुः (dhartúḥ) धर्तृभ्याम् (dhartṛ́bhyām) धर्तृभ्यः (dhartṛ́bhyaḥ)
genitive धर्तुः (dhartúḥ) धर्त्रोः (dhartróḥ) धर्तॄणाम् (dhartṝṇā́m)
locative धर्तरि (dhartári) धर्त्रोः (dhartróḥ) धर्तृषु (dhartṛ́ṣu)
vocative धर्तः (dhártaḥ) धर्तारौ (dhártārau)
धर्तारा¹ (dhártārā¹)
धर्तारः (dhártāraḥ)
  • ¹Vedic