धर्त्र

Sanskrit

Etymology

From धृ (dhṛ).

Pronunciation

Noun

धर्त्र • (dhartrá) stemn

  1. prop, support, stay

Declension

Neuter a-stem declension of धर्त्र
singular dual plural
nominative धर्त्रम् (dhartrám) धर्त्रे (dhartré) धर्त्राणि (dhartrā́ṇi)
धर्त्रा¹ (dhartrā́¹)
accusative धर्त्रम् (dhartrám) धर्त्रे (dhartré) धर्त्राणि (dhartrā́ṇi)
धर्त्रा¹ (dhartrā́¹)
instrumental धर्त्रेण (dhartréṇa) धर्त्राभ्याम् (dhartrā́bhyām) धर्त्रैः (dhartraíḥ)
धर्त्रेभिः¹ (dhartrébhiḥ¹)
dative धर्त्राय (dhartrā́ya) धर्त्राभ्याम् (dhartrā́bhyām) धर्त्रेभ्यः (dhartrébhyaḥ)
ablative धर्त्रात् (dhartrā́t) धर्त्राभ्याम् (dhartrā́bhyām) धर्त्रेभ्यः (dhartrébhyaḥ)
genitive धर्त्रस्य (dhartrásya) धर्त्रयोः (dhartráyoḥ) धर्त्राणाम् (dhartrā́ṇām)
locative धर्त्रे (dhartré) धर्त्रयोः (dhartráyoḥ) धर्त्रेषु (dhartréṣu)
vocative धर्त्र (dhártra) धर्त्रे (dhártre) धर्त्राणि (dhártrāṇi)
धर्त्रा¹ (dhártrā¹)
  • ¹Vedic