धात्री

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *dʰaHtriH, from Proto-Indo-European *dʰeh₁trih₂ (wet nurse). Compare Ancient Greek τῐ́τθη (tĭ́tthē) and Classical Persian دَایَه (dāya).

    Pronunciation

    Noun

    धात्री • (dhātrī) stemf (root धे)

    1. female supporter, nurse
    2. midwife
    3. mother

    Declension

    Feminine ī-stem declension of धात्री
    singular dual plural
    nominative धात्री (dhātrī) धात्र्यौ (dhātryau)
    धात्री¹ (dhātrī¹)
    धात्र्यः (dhātryaḥ)
    धात्रीः¹ (dhātrīḥ¹)
    accusative धात्रीम् (dhātrīm) धात्र्यौ (dhātryau)
    धात्री¹ (dhātrī¹)
    धात्रीः (dhātrīḥ)
    instrumental धात्र्या (dhātryā) धात्रीभ्याम् (dhātrībhyām) धात्रीभिः (dhātrībhiḥ)
    dative धात्र्यै (dhātryai) धात्रीभ्याम् (dhātrībhyām) धात्रीभ्यः (dhātrībhyaḥ)
    ablative धात्र्याः (dhātryāḥ)
    धात्र्यै² (dhātryai²)
    धात्रीभ्याम् (dhātrībhyām) धात्रीभ्यः (dhātrībhyaḥ)
    genitive धात्र्याः (dhātryāḥ)
    धात्र्यै² (dhātryai²)
    धात्र्योः (dhātryoḥ) धात्रीणाम् (dhātrīṇām)
    locative धात्र्याम् (dhātryām) धात्र्योः (dhātryoḥ) धात्रीषु (dhātrīṣu)
    vocative धात्रि (dhātri) धात्र्यौ (dhātryau)
    धात्री¹ (dhātrī¹)
    धात्र्यः (dhātryaḥ)
    धात्रीः¹ (dhātrīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    References