धान

Hindi

Etymology

Inherited from Sauraseni Prakrit 𑀥𑀡𑁆𑀡 (dhaṇṇa), from Sanskrit धान्य n (dhānya, grain, corn; rice). Doublet of धान्य (dhānya).

Pronunciation

  • (Delhi) IPA(key): /d̪ʱɑːn/, [d̪ʱä̃ːn]

Noun

धान • (dhānm (Urdu spelling دھان)

  1. paddy (rice before threshing)
    किसान धान के खेत में है।
    kisān dhān ke khet mẽ hai.
    The farmer is in the paddy field.

Declension

Declension of धान (masc cons-stem)
singular plural
direct धान
dhān
धान
dhān
oblique धान
dhān
धानों
dhānõ
vocative धान
dhān
धानो
dhāno

References

  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “धान”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Turner, Ralph Lilley (1969–1985) “dhānyà”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From the root धा (dhā, to put, place) +‎ -न (-na).

Pronunciation

Adjective

धान • (dhā́na) stem

  1. containing, holding

Declension

Masculine a-stem declension of धान
singular dual plural
nominative धानः (dhā́naḥ) धानौ (dhā́nau)
धाना¹ (dhā́nā¹)
धानाः (dhā́nāḥ)
धानासः¹ (dhā́nāsaḥ¹)
accusative धानम् (dhā́nam) धानौ (dhā́nau)
धाना¹ (dhā́nā¹)
धानान् (dhā́nān)
instrumental धानेन (dhā́nena) धानाभ्याम् (dhā́nābhyām) धानैः (dhā́naiḥ)
धानेभिः¹ (dhā́nebhiḥ¹)
dative धानाय (dhā́nāya) धानाभ्याम् (dhā́nābhyām) धानेभ्यः (dhā́nebhyaḥ)
ablative धानात् (dhā́nāt) धानाभ्याम् (dhā́nābhyām) धानेभ्यः (dhā́nebhyaḥ)
genitive धानस्य (dhā́nasya) धानयोः (dhā́nayoḥ) धानानाम् (dhā́nānām)
locative धाने (dhā́ne) धानयोः (dhā́nayoḥ) धानेषु (dhā́neṣu)
vocative धान (dhā́na) धानौ (dhā́nau)
धाना¹ (dhā́nā¹)
धानाः (dhā́nāḥ)
धानासः¹ (dhā́nāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of धानी
singular dual plural
nominative धानी (dhā́nī) धान्यौ (dhā́nyau)
धानी¹ (dhā́nī¹)
धान्यः (dhā́nyaḥ)
धानीः¹ (dhā́nīḥ¹)
accusative धानीम् (dhā́nīm) धान्यौ (dhā́nyau)
धानी¹ (dhā́nī¹)
धानीः (dhā́nīḥ)
instrumental धान्या (dhā́nyā) धानीभ्याम् (dhā́nībhyām) धानीभिः (dhā́nībhiḥ)
dative धान्यै (dhā́nyai) धानीभ्याम् (dhā́nībhyām) धानीभ्यः (dhā́nībhyaḥ)
ablative धान्याः (dhā́nyāḥ)
धान्यै² (dhā́nyai²)
धानीभ्याम् (dhā́nībhyām) धानीभ्यः (dhā́nībhyaḥ)
genitive धान्याः (dhā́nyāḥ)
धान्यै² (dhā́nyai²)
धान्योः (dhā́nyoḥ) धानीनाम् (dhā́nīnām)
locative धान्याम् (dhā́nyām) धान्योः (dhā́nyoḥ) धानीषु (dhā́nīṣu)
vocative धानि (dhā́ni) धान्यौ (dhā́nyau)
धानी¹ (dhā́nī¹)
धान्यः (dhā́nyaḥ)
धानीः¹ (dhā́nīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान
singular dual plural
nominative धानम् (dhā́nam) धाने (dhā́ne) धानानि (dhā́nāni)
धाना¹ (dhā́nā¹)
accusative धानम् (dhā́nam) धाने (dhā́ne) धानानि (dhā́nāni)
धाना¹ (dhā́nā¹)
instrumental धानेन (dhā́nena) धानाभ्याम् (dhā́nābhyām) धानैः (dhā́naiḥ)
धानेभिः¹ (dhā́nebhiḥ¹)
dative धानाय (dhā́nāya) धानाभ्याम् (dhā́nābhyām) धानेभ्यः (dhā́nebhyaḥ)
ablative धानात् (dhā́nāt) धानाभ्याम् (dhā́nābhyām) धानेभ्यः (dhā́nebhyaḥ)
genitive धानस्य (dhā́nasya) धानयोः (dhā́nayoḥ) धानानाम् (dhā́nānām)
locative धाने (dhā́ne) धानयोः (dhā́nayoḥ) धानेषु (dhā́neṣu)
vocative धान (dhā́na) धाने (dhā́ne) धानानि (dhā́nāni)
धाना¹ (dhā́nā¹)
  • ¹Vedic

Noun

धान • (dhā́na) stemn

  1. receptacle, case, seat

Declension

Neuter a-stem declension of धान
singular dual plural
nominative धानम् (dhā́nam) धाने (dhā́ne) धानानि (dhā́nāni)
धाना¹ (dhā́nā¹)
accusative धानम् (dhā́nam) धाने (dhā́ne) धानानि (dhā́nāni)
धाना¹ (dhā́nā¹)
instrumental धानेन (dhā́nena) धानाभ्याम् (dhā́nābhyām) धानैः (dhā́naiḥ)
धानेभिः¹ (dhā́nebhiḥ¹)
dative धानाय (dhā́nāya) धानाभ्याम् (dhā́nābhyām) धानेभ्यः (dhā́nebhyaḥ)
ablative धानात् (dhā́nāt) धानाभ्याम् (dhā́nābhyām) धानेभ्यः (dhā́nebhyaḥ)
genitive धानस्य (dhā́nasya) धानयोः (dhā́nayoḥ) धानानाम् (dhā́nānām)
locative धाने (dhā́ne) धानयोः (dhā́nayoḥ) धानेषु (dhā́neṣu)
vocative धान (dhā́na) धाने (dhā́ne) धानानि (dhā́nāni)
धाना¹ (dhā́nā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “धान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 514, column 2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 784