धान्य

See also: धन्य

Hindi

Etymology

Borrowed from Sanskrit धान्य (dhānya). Doublet of धान (dhān), and related to दाना (dānā).

Pronunciation

  • (Delhi) IPA(key): /d̪ʱɑːn.jə/, [d̪ʱä̃ːɲ.jɐ]

Noun

धान्य • (dhānyam (Urdu spelling دھانیہ)

  1. grain
    Synonyms: अन्न (ann), अनाज (anāj)
  2. paddy, rice
    Synonym: धान (dhān)

Declension

Declension of धान्य (masc cons-stem)
singular plural
direct धान्य
dhānya
धान्य
dhānya
oblique धान्य
dhānya
धान्यों
dhānyõ
vocative धान्य
dhānya
धान्यो
dhānyo

Marathi

Etymology

Borrowed from Sanskrit धान्य (dhānya).

Pronunciation

  • IPA(key): /d̪ʱan.jə/

Noun

धान्य • (dhānyam

  1. grain, grains
    Synonym: दाणा (dāṇā)
  2. (by extension) corn, rice
    Synonyms: मका (makā), तांदूळ (tāndūḷ)

Declension

Declension of धान्य (masc cons-stem)
direct
singular
धान्य
dhānya
direct
plural
धान्य
dhānya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
धान्य
dhānya
धान्य
dhānya
oblique
सामान्यरूप
धान्या
dhānyaā
धान्यां-
dhānyaān-
acc. / dative
द्वितीया / चतुर्थी
धान्याला
dhānyaālā
धान्यांना
dhānyaānnā
ergative धान्याने, धान्यानं
dhānyaāne, dhānyaāna
धान्यांनी
dhānyaānnī
instrumental धान्याशी
dhānyaāśī
धान्यांशी
dhānyaānśī
locative
सप्तमी
धान्यात
dhānyaāt
धान्यांत
dhānyaāt
vocative
संबोधन
धान्या
dhānyaā
धान्यांनो
dhānyaānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of धान्य (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
धान्याचा
dhānyaāċā
धान्याचे
dhānyaāċe
धान्याची
dhānyaācī
धान्याच्या
dhānyaācā
धान्याचे, धान्याचं
dhānyaāċe, dhānyaāċa
धान्याची
dhānyaācī
धान्याच्या
dhānyaācā
plural subject
अनेकवचनी कर्ता
धान्यांचा
dhānyaānċā
धान्यांचे
dhānyaānċe
धान्यांची
dhānyaāñcī
धान्यांच्या
dhānyaāncā
धान्यांचे, धान्यांचं
dhānyaānċe, dhānyaānċa
धान्यांची
dhānyaāñcī
धान्यांच्या
dhānyaāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Shridhar Ganesh Vaze (1911) “धान्य”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit

Alternative scripts

Etymology

From धाना (dhānā, grain, corn) +‎ -य (-ya).

Pronunciation

Adjective

धान्य • (dhānyà) stem

  1. consisting or made of grain

Declension

Masculine a-stem declension of धान्य
singular dual plural
nominative धान्यः (dhānyàḥ) धान्यौ (dhānyaù)
धान्या¹ (dhānyā̀¹)
धान्याः (dhānyā̀ḥ)
धान्यासः¹ (dhānyā̀saḥ¹)
accusative धान्यम् (dhānyàm) धान्यौ (dhānyaù)
धान्या¹ (dhānyā̀¹)
धान्यान् (dhānyā̀n)
instrumental धान्येन (dhānyèna) धान्याभ्याम् (dhānyā̀bhyām) धान्यैः (dhānyaìḥ)
धान्येभिः¹ (dhānyèbhiḥ¹)
dative धान्याय (dhānyā̀ya) धान्याभ्याम् (dhānyā̀bhyām) धान्येभ्यः (dhānyèbhyaḥ)
ablative धान्यात् (dhānyā̀t) धान्याभ्याम् (dhānyā̀bhyām) धान्येभ्यः (dhānyèbhyaḥ)
genitive धान्यस्य (dhānyàsya) धान्ययोः (dhānyàyoḥ) धान्यानाम् (dhānyā̀nām)
locative धान्ये (dhānyè) धान्ययोः (dhānyàyoḥ) धान्येषु (dhānyèṣu)
vocative धान्य (dhā́nya) धान्यौ (dhā́nyau)
धान्या¹ (dhā́nyā¹)
धान्याः (dhā́nyāḥ)
धान्यासः¹ (dhā́nyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of धान्या
singular dual plural
nominative धान्या (dhānyā̀) धान्ये (dhānyè) धान्याः (dhānyā̀ḥ)
accusative धान्याम् (dhānyā̀m) धान्ये (dhānyè) धान्याः (dhānyā̀ḥ)
instrumental धान्यया (dhānyàyā)
धान्या¹ (dhānyā̀¹)
धान्याभ्याम् (dhānyā̀bhyām) धान्याभिः (dhānyā̀bhiḥ)
dative धान्यायै (dhānyā̀yai) धान्याभ्याम् (dhānyā̀bhyām) धान्याभ्यः (dhānyā̀bhyaḥ)
ablative धान्यायाः (dhānyā̀yāḥ)
धान्यायै² (dhānyā̀yai²)
धान्याभ्याम् (dhānyā̀bhyām) धान्याभ्यः (dhānyā̀bhyaḥ)
genitive धान्यायाः (dhānyā̀yāḥ)
धान्यायै² (dhānyā̀yai²)
धान्ययोः (dhānyàyoḥ) धान्यानाम् (dhānyā̀nām)
locative धान्यायाम् (dhānyā̀yām) धान्ययोः (dhānyàyoḥ) धान्यासु (dhānyā̀su)
vocative धान्ये (dhā́nye) धान्ये (dhā́nye) धान्याः (dhā́nyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान्य
singular dual plural
nominative धान्यम् (dhānyàm) धान्ये (dhānyè) धान्यानि (dhānyā̀ni)
धान्या¹ (dhānyā̀¹)
accusative धान्यम् (dhānyàm) धान्ये (dhānyè) धान्यानि (dhānyā̀ni)
धान्या¹ (dhānyā̀¹)
instrumental धान्येन (dhānyèna) धान्याभ्याम् (dhānyā̀bhyām) धान्यैः (dhānyaìḥ)
धान्येभिः¹ (dhānyèbhiḥ¹)
dative धान्याय (dhānyā̀ya) धान्याभ्याम् (dhānyā̀bhyām) धान्येभ्यः (dhānyèbhyaḥ)
ablative धान्यात् (dhānyā̀t) धान्याभ्याम् (dhānyā̀bhyām) धान्येभ्यः (dhānyèbhyaḥ)
genitive धान्यस्य (dhānyàsya) धान्ययोः (dhānyàyoḥ) धान्यानाम् (dhānyā̀nām)
locative धान्ये (dhānyè) धान्ययोः (dhānyàyoḥ) धान्येषु (dhānyèṣu)
vocative धान्य (dhā́nya) धान्ये (dhā́nye) धान्यानि (dhā́nyāni)
धान्या¹ (dhā́nyā¹)
  • ¹Vedic

Noun

धान्य • (dhānyà) stemn

  1. corn, grain
  2. coriander
    Synonym: धान्या (dhānyā)

Declension

Neuter a-stem declension of धान्य
singular dual plural
nominative धान्यम् (dhānyàm) धान्ये (dhānyè) धान्यानि (dhānyā̀ni)
धान्या¹ (dhānyā̀¹)
accusative धान्यम् (dhānyàm) धान्ये (dhānyè) धान्यानि (dhānyā̀ni)
धान्या¹ (dhānyā̀¹)
instrumental धान्येन (dhānyèna) धान्याभ्याम् (dhānyā̀bhyām) धान्यैः (dhānyaìḥ)
धान्येभिः¹ (dhānyèbhiḥ¹)
dative धान्याय (dhānyā̀ya) धान्याभ्याम् (dhānyā̀bhyām) धान्येभ्यः (dhānyèbhyaḥ)
ablative धान्यात् (dhānyā̀t) धान्याभ्याम् (dhānyā̀bhyām) धान्येभ्यः (dhānyèbhyaḥ)
genitive धान्यस्य (dhānyàsya) धान्ययोः (dhānyàyoḥ) धान्यानाम् (dhānyā̀nām)
locative धान्ये (dhānyè) धान्ययोः (dhānyàyoḥ) धान्येषु (dhānyèṣu)
vocative धान्य (dhā́nya) धान्ये (dhā́nye) धान्यानि (dhā́nyāni)
धान्या¹ (dhā́nyā¹)
  • ¹Vedic

Descendants

  • Magadhi Prakrit:
  • Sauraseni Prakrit: 𑀥𑀡𑁆𑀡 (dhaṇṇa)
    • Hindustani:
      Hindi: धान (dhān)
      Urdu: دھان (dhān)
  • Hindi: धान्य (dhānya) (learned)
  • Kannada: ಧಾನ್ಯ (dhānya) (learned)
  • Malayalam: ധാന്യം (dhānyaṁ) (learned)
  • Marathi: धान्य (dhānya) (learned)
  • Tamil: தனியா (taṉiyā) (learned)
  • Telugu: ధాన్యము (dhānyamu) (learned)

References