धूम्रपान

Hindi

FWOTD – 7 May 2023

Etymology

Sanskritic tatpuruṣa compound of धूम्र (dhūmra, smoke) +‎ पान (pān, drinking), literally smoke-drinking.

Pronunciation

  • (Delhi) IPA(key): /d̪ʱuːm.ɾᵊ.pɑːn/, [d̪ʱũːm.ɾᵊ.pä̃ːn]

Noun

धूम्रपान • (dhūmrapānm

  1. smoking
    • 2008, Upendra Kumar Tripathi, यजुर्वेद में पर्यावरण [The environment in Yajurveda][1], Chaukhamba Sanskrit Bhavan, →ISBN, page 123:
      पृथ्वीस्थ प्रदूषण को सुधारने का कार्य वृक्ष बड़ी सहजता से करते हैं। कारखानों तथा धूम्रपानों से होने वाले वायु तथा मृदा प्रदूषण को (विष को) ये शिव की भाँति पीकर प्राणीमात्र का कल्याण करते हैं।
      pŕthvīsth pradūṣaṇ ko sudhārne kā kārya vŕkṣ baṛī sahajtā se karte ha͠i. kārkhānõ tathā dhūmrapānõ se hone vāle vāyu tathā mŕdā pradūṣaṇ ko (viṣ ko) ye śiv kī bhā̃ti pīkar prāṇīmātra kā kalyāṇ karte ha͠i.
      Trees do the work of rectifying pollution on earth very simply. By drinking the air and soil pollution (poison) caused by factories and smokings like Shiva, they bring about welfare of the living beings.

Declension

Declension of धूम्रपान (masc cons-stem)
singular plural
direct धूम्रपान
dhūmrapān
धूम्रपान
dhūmrapān
oblique धूम्रपान
dhūmrapān
धूम्रपानों
dhūmrapānõ
vocative धूम्रपान
dhūmrapān
धूम्रपानो
dhūmrapāno

Derived terms

Further reading

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of धूम्र (dhūmra, smoke) +‎ पान (pāna, drinking), literally smoke-drinking.

Pronunciation

Noun

धूम्रपान • (dhūmrapāna) stemn (New Sanskrit)

  1. smoking
    • 1987, Kala Nath Shastry, Kathānaka-ballī: ātmakathāśailībaddhasya laghūpanyāsasya, laghukathānāṃ ca saṇkalanam[2], Rajasthan Sanskrit Academy, page 92:
      मध्यरात्रिः संजाताभूत् किन्तु युवकद्वयं धूम्रपानेन सह वार्तालापे संलग्नमेवाऽभूत् ।
      madhyarātriḥ saṃjātābhūt kintu yuvakadvayaṃ dhūmrapānena saha vārtālāpe saṃlagnamevāʼbhūt.
      It was midnight, but the two young men were engrossed in their conversation with smoking.
    • 1999, Bhāratī: Volume 50[3], Saṃskṛtapracārapariṣad Rājasthānam, page 15:
      धूम्रपानं स्वास्थ्या[य] हानिकरमिति सर्वविदितम् तथापि सर्वत्र आबालवृद्धा सिगरेटादिधूम्रपाने रताः दृश्यन्ते ।
      dhūmrapānaṃ svāsthyā[ya] hānikaramiti sarvaviditam tathāpi sarvatra ābālavṛddhā sigareṭādidhūmrapāne ratāḥ dṛśyante.
      It is known by all that smoking is injurious to health but despite that everywhere from children to old people are seen absorbed in smoking cigarettes, etc.

Declension

Neuter a-stem declension of धूम्रपान
singular dual plural
nominative धूम्रपानम् (dhūmrapānam) धूम्रपाने (dhūmrapāne) धूम्रपानानि (dhūmrapānāni)
accusative धूम्रपानम् (dhūmrapānam) धूम्रपाने (dhūmrapāne) धूम्रपानानि (dhūmrapānāni)
instrumental धूम्रपानेन (dhūmrapānena) धूम्रपानाभ्याम् (dhūmrapānābhyām) धूम्रपानैः (dhūmrapānaiḥ)
dative धूम्रपानाय (dhūmrapānāya) धूम्रपानाभ्याम् (dhūmrapānābhyām) धूम्रपानेभ्यः (dhūmrapānebhyaḥ)
ablative धूम्रपानात् (dhūmrapānāt) धूम्रपानाभ्याम् (dhūmrapānābhyām) धूम्रपानेभ्यः (dhūmrapānebhyaḥ)
genitive धूम्रपानस्य (dhūmrapānasya) धूम्रपानयोः (dhūmrapānayoḥ) धूम्रपानानाम् (dhūmrapānānām)
locative धूम्रपाने (dhūmrapāne) धूम्रपानयोः (dhūmrapānayoḥ) धूम्रपानेषु (dhūmrapāneṣu)
vocative धूम्रपान (dhūmrapāna) धूम्रपाने (dhūmrapāne) धूम्रपानानि (dhūmrapānāni)