धूर्त

Sanskrit

Adjective

धूर्त • (dhūrta)

  1. cunning, crafty, fraudulent, subtle, mischievous

Declension

Masculine a-stem declension of धूर्त
singular dual plural
nominative धूर्तः (dhūrtaḥ) धूर्तौ (dhūrtau) धूर्ताः (dhūrtāḥ)
accusative धूर्तम् (dhūrtam) धूर्तौ (dhūrtau) धूर्तान् (dhūrtān)
instrumental धूर्तेन (dhūrtena) धूर्ताभ्याम् (dhūrtābhyām) धूर्तैः (dhūrtaiḥ)
dative धूर्ताय (dhūrtāya) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
ablative धूर्तात् (dhūrtāt) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
genitive धूर्तस्य (dhūrtasya) धूर्तयोः (dhūrtayoḥ) धूर्तानाम् (dhūrtānām)
locative धूर्ते (dhūrte) धूर्तयोः (dhūrtayoḥ) धूर्तेषु (dhūrteṣu)
vocative धूर्त (dhūrta) धूर्तौ (dhūrtau) धूर्ताः (dhūrtāḥ)
Feminine ā-stem declension of धूर्त
singular dual plural
nominative धूर्ता (dhūrtā) धूर्ते (dhūrte) धूर्ताः (dhūrtāḥ)
accusative धूर्ताम् (dhūrtām) धूर्ते (dhūrte) धूर्ताः (dhūrtāḥ)
instrumental धूर्तया (dhūrtayā) धूर्ताभ्याम् (dhūrtābhyām) धूर्ताभिः (dhūrtābhiḥ)
dative धूर्तायै (dhūrtāyai) धूर्ताभ्याम् (dhūrtābhyām) धूर्ताभ्यः (dhūrtābhyaḥ)
ablative धूर्तायाः (dhūrtāyāḥ) धूर्ताभ्याम् (dhūrtābhyām) धूर्ताभ्यः (dhūrtābhyaḥ)
genitive धूर्तायाः (dhūrtāyāḥ) धूर्तयोः (dhūrtayoḥ) धूर्तानाम् (dhūrtānām)
locative धूर्तायाम् (dhūrtāyām) धूर्तयोः (dhūrtayoḥ) धूर्तासु (dhūrtāsu)
vocative धूर्ते (dhūrte) धूर्ते (dhūrte) धूर्ताः (dhūrtāḥ)
Neuter a-stem declension of धूर्त
singular dual plural
nominative धूर्तम् (dhūrtam) धूर्ते (dhūrte) धूर्तानि (dhūrtāni)
accusative धूर्तम् (dhūrtam) धूर्ते (dhūrte) धूर्तानि (dhūrtāni)
instrumental धूर्तेन (dhūrtena) धूर्ताभ्याम् (dhūrtābhyām) धूर्तैः (dhūrtaiḥ)
dative धूर्ताय (dhūrtāya) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
ablative धूर्तात् (dhūrtāt) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
genitive धूर्तस्य (dhūrtasya) धूर्तयोः (dhūrtayoḥ) धूर्तानाम् (dhūrtānām)
locative धूर्ते (dhūrte) धूर्तयोः (dhūrtayoḥ) धूर्तेषु (dhūrteṣu)
vocative धूर्त (dhūrta) धूर्ते (dhūrte) धूर्तानि (dhūrtāni)

Noun

धूर्त • (dhūrta) stemm

  1. rogue, cheater, trickster, gambler (Yājñ., MBh., Kāv., etc.)
  2. locoweed (L.)
  3. (botany) a particular fragrant plant (L.)

Declension

Masculine a-stem declension of धूर्त
singular dual plural
nominative धूर्तः (dhūrtaḥ) धूर्तौ (dhūrtau) धूर्ताः (dhūrtāḥ)
accusative धूर्तम् (dhūrtam) धूर्तौ (dhūrtau) धूर्तान् (dhūrtān)
instrumental धूर्तेन (dhūrtena) धूर्ताभ्याम् (dhūrtābhyām) धूर्तैः (dhūrtaiḥ)
dative धूर्ताय (dhūrtāya) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
ablative धूर्तात् (dhūrtāt) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
genitive धूर्तस्य (dhūrtasya) धूर्तयोः (dhūrtayoḥ) धूर्तानाम् (dhūrtānām)
locative धूर्ते (dhūrte) धूर्तयोः (dhūrtayoḥ) धूर्तेषु (dhūrteṣu)
vocative धूर्त (dhūrta) धूर्तौ (dhūrtau) धूर्ताः (dhūrtāḥ)

Noun

धूर्त • (dhūrta) stemn

  1. rust, iron fillings (L.)
  2. kala namak (L.)

Declension

Neuter a-stem declension of धूर्त
singular dual plural
nominative धूर्तम् (dhūrtam) धूर्ते (dhūrte) धूर्तानि (dhūrtāni)
accusative धूर्तम् (dhūrtam) धूर्ते (dhūrte) धूर्तानि (dhūrtāni)
instrumental धूर्तेन (dhūrtena) धूर्ताभ्याम् (dhūrtābhyām) धूर्तैः (dhūrtaiḥ)
dative धूर्ताय (dhūrtāya) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
ablative धूर्तात् (dhūrtāt) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
genitive धूर्तस्य (dhūrtasya) धूर्तयोः (dhūrtayoḥ) धूर्तानाम् (dhūrtānām)
locative धूर्ते (dhūrte) धूर्तयोः (dhūrtayoḥ) धूर्तेषु (dhūrteṣu)
vocative धूर्त (dhūrta) धूर्ते (dhūrte) धूर्तानि (dhūrtāni)

Proper noun

धूर्त • (dhūrtam

  1. a name of Skanda (AV.Pariś.)

Declension

Masculine a-stem declension of धूर्त
singular dual plural
nominative धूर्तः (dhūrtaḥ) धूर्तौ (dhūrtau) धूर्ताः (dhūrtāḥ)
accusative धूर्तम् (dhūrtam) धूर्तौ (dhūrtau) धूर्तान् (dhūrtān)
instrumental धूर्तेन (dhūrtena) धूर्ताभ्याम् (dhūrtābhyām) धूर्तैः (dhūrtaiḥ)
dative धूर्ताय (dhūrtāya) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
ablative धूर्तात् (dhūrtāt) धूर्ताभ्याम् (dhūrtābhyām) धूर्तेभ्यः (dhūrtebhyaḥ)
genitive धूर्तस्य (dhūrtasya) धूर्तयोः (dhūrtayoḥ) धूर्तानाम् (dhūrtānām)
locative धूर्ते (dhūrte) धूर्तयोः (dhūrtayoḥ) धूर्तेषु (dhūrteṣu)
vocative धूर्त (dhūrta) धूर्तौ (dhūrtau) धूर्ताः (dhūrtāḥ)

References