धृष्ट

Sanskrit

Etymology

Inherited from Proto-Indo-Aryan *dʰr̥ṣṭás, from Proto-Indo-Iranian *dʰr̥štás, from Proto-Indo-European *dʰr̥s-tós.

Pronunciation

Adjective

धृष्ट • (dhṛṣṭá) stem (root धृष्)

  1. bold, daring, confident, audacious, impudent
  2. secured, obtained
  3. profligate, abandoned

Declension

Masculine a-stem declension of धृष्ट
singular dual plural
nominative धृष्टः (dhṛṣṭáḥ) धृष्टौ (dhṛṣṭaú)
धृष्टा¹ (dhṛṣṭā́¹)
धृष्टाः (dhṛṣṭā́ḥ)
धृष्टासः¹ (dhṛṣṭā́saḥ¹)
accusative धृष्टम् (dhṛṣṭám) धृष्टौ (dhṛṣṭaú)
धृष्टा¹ (dhṛṣṭā́¹)
धृष्टान् (dhṛṣṭā́n)
instrumental धृष्टेन (dhṛṣṭéna) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टैः (dhṛṣṭaíḥ)
धृष्टेभिः¹ (dhṛṣṭébhiḥ¹)
dative धृष्टाय (dhṛṣṭā́ya) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टेभ्यः (dhṛṣṭébhyaḥ)
ablative धृष्टात् (dhṛṣṭā́t) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टेभ्यः (dhṛṣṭébhyaḥ)
genitive धृष्टस्य (dhṛṣṭásya) धृष्टयोः (dhṛṣṭáyoḥ) धृष्टानाम् (dhṛṣṭā́nām)
locative धृष्टे (dhṛṣṭé) धृष्टयोः (dhṛṣṭáyoḥ) धृष्टेषु (dhṛṣṭéṣu)
vocative धृष्ट (dhṛ́ṣṭa) धृष्टौ (dhṛ́ṣṭau)
धृष्टा¹ (dhṛ́ṣṭā¹)
धृष्टाः (dhṛ́ṣṭāḥ)
धृष्टासः¹ (dhṛ́ṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of धृष्टा
singular dual plural
nominative धृष्टा (dhṛṣṭā́) धृष्टे (dhṛṣṭé) धृष्टाः (dhṛṣṭā́ḥ)
accusative धृष्टाम् (dhṛṣṭā́m) धृष्टे (dhṛṣṭé) धृष्टाः (dhṛṣṭā́ḥ)
instrumental धृष्टया (dhṛṣṭáyā)
धृष्टा¹ (dhṛṣṭā́¹)
धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टाभिः (dhṛṣṭā́bhiḥ)
dative धृष्टायै (dhṛṣṭā́yai) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टाभ्यः (dhṛṣṭā́bhyaḥ)
ablative धृष्टायाः (dhṛṣṭā́yāḥ)
धृष्टायै² (dhṛṣṭā́yai²)
धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टाभ्यः (dhṛṣṭā́bhyaḥ)
genitive धृष्टायाः (dhṛṣṭā́yāḥ)
धृष्टायै² (dhṛṣṭā́yai²)
धृष्टयोः (dhṛṣṭáyoḥ) धृष्टानाम् (dhṛṣṭā́nām)
locative धृष्टायाम् (dhṛṣṭā́yām) धृष्टयोः (dhṛṣṭáyoḥ) धृष्टासु (dhṛṣṭā́su)
vocative धृष्टे (dhṛ́ṣṭe) धृष्टे (dhṛ́ṣṭe) धृष्टाः (dhṛ́ṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धृष्ट
singular dual plural
nominative धृष्टम् (dhṛṣṭám) धृष्टे (dhṛṣṭé) धृष्टानि (dhṛṣṭā́ni)
धृष्टा¹ (dhṛṣṭā́¹)
accusative धृष्टम् (dhṛṣṭám) धृष्टे (dhṛṣṭé) धृष्टानि (dhṛṣṭā́ni)
धृष्टा¹ (dhṛṣṭā́¹)
instrumental धृष्टेन (dhṛṣṭéna) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टैः (dhṛṣṭaíḥ)
धृष्टेभिः¹ (dhṛṣṭébhiḥ¹)
dative धृष्टाय (dhṛṣṭā́ya) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टेभ्यः (dhṛṣṭébhyaḥ)
ablative धृष्टात् (dhṛṣṭā́t) धृष्टाभ्याम् (dhṛṣṭā́bhyām) धृष्टेभ्यः (dhṛṣṭébhyaḥ)
genitive धृष्टस्य (dhṛṣṭásya) धृष्टयोः (dhṛṣṭáyoḥ) धृष्टानाम् (dhṛṣṭā́nām)
locative धृष्टे (dhṛṣṭé) धृष्टयोः (dhṛṣṭáyoḥ) धृष्टेषु (dhṛṣṭéṣu)
vocative धृष्ट (dhṛ́ṣṭa) धृष्टे (dhṛ́ṣṭe) धृष्टानि (dhṛ́ṣṭāni)
धृष्टा¹ (dhṛ́ṣṭā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀥𑀺𑀝𑁆𑀞 (dhiṭṭha), 𑀥𑀝𑁆𑀞 (dhaṭṭha)
    • Central:
      • Awadhi: ढीठ (ḍhīṭh)
      • Hindustani: ḍhīṭ, ḍhīṭh
        • Hindi: ढीट, ढीठ
        • Urdu: ڈھِیٹ, ڈھِیٹھ
    • Eastern:
    • Northern:
    • Northwestern:
      • Punjabi: ḍhaṭṭh, ḍhaṭṭā, ḍhīṭh, ḍhīṭhā
        Gurmukhi script: ਢੱਠ, ਢੱਠਾ, ਢੀਠ, ਢੀਠਾ
        Shahmukhi script: ڈھَٹّھ, ڈھَٹّھا, ڈھِیٹھ, ڈھِیٹھا
      • Sindhi: ḍ̠īṭhu, ḍ̠iṭho
        Arabic script: ڏِيٺُ, ڏِيٺو
        Devanagari script: ॾीठु, ॾीठो
    • Southern:
      • Marathi: धट (dhaṭ), धट्ट (dhaṭṭa), धीट (dhīṭ), धिट्ट (dhiṭṭa)
    • Western:
      • Old Gujarati: धीठी (dhīṭhī)
        • Gujarati: ધીટ (dhīṭ)

References