ध्राक्षा

Sanskrit

Alternative scripts

Etymology

See द्राक्षा (drākṣā).

Pronunciation

Noun

ध्राक्षा • (dhrākṣā) stemf

  1. alternative form of द्राक्षा (drākṣā, grape, vine)

Declension

Feminine ā-stem declension of ध्राक्षा
singular dual plural
nominative ध्राक्षा (dhrākṣā) ध्राक्षे (dhrākṣe) ध्राक्षाः (dhrākṣāḥ)
accusative ध्राक्षाम् (dhrākṣām) ध्राक्षे (dhrākṣe) ध्राक्षाः (dhrākṣāḥ)
instrumental ध्राक्षया (dhrākṣayā)
ध्राक्षा¹ (dhrākṣā¹)
ध्राक्षाभ्याम् (dhrākṣābhyām) ध्राक्षाभिः (dhrākṣābhiḥ)
dative ध्राक्षायै (dhrākṣāyai) ध्राक्षाभ्याम् (dhrākṣābhyām) ध्राक्षाभ्यः (dhrākṣābhyaḥ)
ablative ध्राक्षायाः (dhrākṣāyāḥ)
ध्राक्षायै² (dhrākṣāyai²)
ध्राक्षाभ्याम् (dhrākṣābhyām) ध्राक्षाभ्यः (dhrākṣābhyaḥ)
genitive ध्राक्षायाः (dhrākṣāyāḥ)
ध्राक्षायै² (dhrākṣāyai²)
ध्राक्षयोः (dhrākṣayoḥ) ध्राक्षाणाम् (dhrākṣāṇām)
locative ध्राक्षायाम् (dhrākṣāyām) ध्राक्षयोः (dhrākṣayoḥ) ध्राक्षासु (dhrākṣāsu)
vocative ध्राक्षे (dhrākṣe) ध्राक्षे (dhrākṣe) ध्राक्षाः (dhrākṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References