नप्ति

Sanskrit

Alternative scripts

Etymology

From late Proto-Indo-European *néptis, a dialectal variant of *néptih₂ (niece, granddaughter, female descendant). Latin neptis and Avestan 𐬥𐬀𐬞𐬙𐬌 (napti) are formal cognates. See also नप्ती (naptī).

Pronunciation

Noun

नप्ति • (naptí) stemf

  1. alternative form of नप्ती (naptī); a granddaughter
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.1.3:
      पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।
      अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः
      paśyantyasyāścaritaṃ pṛthivyāṃ pṛthaṅnaro bahudhā mīmāṃsamānāḥ.
      agnervātān madhukaśā hi jajñe marutāmugrā naptiḥ.
      In sundry spots, repeatedly reflecting, men view upon the earth: her course and action;
      For she, the eldest granddaughter of the Maruts, derives her origin from Wind and Agni.

Declension

Feminine i-stem declension of नप्ति
singular dual plural
nominative नप्तिः (naptíḥ) नप्ती (naptī́) नप्तयः (naptáyaḥ)
accusative नप्तिम् (naptím) नप्ती (naptī́) नप्तीः (naptī́ḥ)
instrumental नप्त्या (naptyā́)
नप्ती¹ (naptī́¹)
नप्तिभ्याम् (naptíbhyām) नप्तिभिः (naptíbhiḥ)
dative नप्तये (naptáye)
नप्त्यै² (naptyaí²)
नप्ती¹ (naptī́¹)
नप्तिभ्याम् (naptíbhyām) नप्तिभ्यः (naptíbhyaḥ)
ablative नप्तेः (naptéḥ)
नप्त्याः² (naptyā́ḥ²)
नप्त्यै³ (naptyaí³)
नप्तिभ्याम् (naptíbhyām) नप्तिभ्यः (naptíbhyaḥ)
genitive नप्तेः (naptéḥ)
नप्त्याः² (naptyā́ḥ²)
नप्त्यै³ (naptyaí³)
नप्त्योः (naptyóḥ) नप्तीनाम् (naptīnā́m)
locative नप्तौ (naptaú)
नप्त्याम्² (naptyā́m²)
नप्ता¹ (naptā́¹)
नप्त्योः (naptyóḥ) नप्तिषु (naptíṣu)
vocative नप्ते (nápte) नप्ती (náptī) नप्तयः (náptayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas