नप्ती

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *néptih₂ (niece, granddaughter, female descendant). Cognate with Avestan 𐬥𐬀𐬞𐬙𐬍 (naptī, granddaughter), Old English nift (niece, granddaughter), Latin neptis (granddaughter), Irish neacht (niece). See also नप्ति (naptí).

Pronunciation

Noun

नप्ती • (naptī́) stemf

  1. granddaughter
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.14.5:
      न॒प्तीभि॒र् यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
      naptī́bhir yó vivásvataḥ śubhró ná māmṛjé yúvā.
      He hath been adorned, like a fair youth, by the granddaughters of the priest.

Declension

Feminine ī-stem declension of नप्ती
singular dual plural
nominative नप्ती (naptī́) नप्त्यौ (naptyaù)
नप्ती¹ (naptī́¹)
नप्त्यः (naptyàḥ)
नप्तीः¹ (naptī́ḥ¹)
accusative नप्तीम् (naptī́m) नप्त्यौ (naptyaù)
नप्ती¹ (naptī́¹)
नप्तीः (naptī́ḥ)
instrumental नप्त्या (naptyā́) नप्तीभ्याम् (naptī́bhyām) नप्तीभिः (naptī́bhiḥ)
dative नप्त्यै (naptyaí) नप्तीभ्याम् (naptī́bhyām) नप्तीभ्यः (naptī́bhyaḥ)
ablative नप्त्याः (naptyā́ḥ)
नप्त्यै² (naptyaí²)
नप्तीभ्याम् (naptī́bhyām) नप्तीभ्यः (naptī́bhyaḥ)
genitive नप्त्याः (naptyā́ḥ)
नप्त्यै² (naptyaí²)
नप्त्योः (naptyóḥ) नप्तीनाम् (naptī́nām)
locative नप्त्याम् (naptyā́m) नप्त्योः (naptyóḥ) नप्तीषु (naptī́ṣu)
vocative नप्ति (nápti) नप्त्यौ (náptyau)
नप्ती¹ (náptī¹)
नप्त्यः (náptyaḥ)
नप्तीः¹ (náptīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Prakrit: 𑀡𑀢𑁆𑀢𑀻 (ṇattī)
    • Konkani: नात (nāt)
    • Marathi: नात (nāt)

References