नप्तृ

Sanskrit

Alternative scripts

Etymology

    From नपा॑त् (nápāt). Influenced by other kinship terms ending in -तृ (-tṛ); compare मातृ (mātṛ), पितृ (pitṛ), भ्रातृ (bhrātṛ), दुहितृ (duhitṛ), etc.

    Pronunciation

    Noun

    नप्तृ॑ • (náptṛ) stemm (feminine नप्त्री)

    1. grandson (son's son or daughter's son)

    Declension

    Masculine ṛ-stem declension of नप्तृ
    singular dual plural
    nominative नप्ता (náptā) नप्तारौ (náptārau)
    नप्तारा¹ (náptārā¹)
    नप्तारः (náptāraḥ)
    accusative नप्तारम् (náptāram) नप्तारौ (náptārau)
    नप्तारा¹ (náptārā¹)
    नप्तॄन् (náptṝn)
    instrumental नप्त्रा (náptrā) नप्तृभ्याम् (náptṛbhyām) नप्तृभिः (náptṛbhiḥ)
    dative नप्त्रे (náptre) नप्तृभ्याम् (náptṛbhyām) नप्तृभ्यः (náptṛbhyaḥ)
    ablative नप्तुः (náptuḥ) नप्तृभ्याम् (náptṛbhyām) नप्तृभ्यः (náptṛbhyaḥ)
    genitive नप्तुः (náptuḥ) नप्त्रोः (náptroḥ) नप्तॄणाम् (náptṝṇām)
    locative नप्तरि (náptari) नप्त्रोः (náptroḥ) नप्तृषु (náptṛṣu)
    vocative नप्तः (náptaḥ) नप्तारौ (náptārau)
    नप्तारा¹ (náptārā¹)
    नप्तारः (náptāraḥ)
    • ¹Vedic

    Descendants

    • Prakrit: 𑀡𑀢𑁆𑀢𑀺𑀅 (ṇattia), 𑀡𑀢𑁆𑀢𑀼𑀅 (ṇattua) (with Middle Indo-Aryan -𑀓- (-ka-)) (see there for further descendants)

    References