नवविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  28 २९
29
30  → 
    Cardinal: नवविंशति (navaviṃśati), एकोनत्रिंशत् (ekonatriṃśat), ऊनत्रिंशत् (ūnatriṃśat)
    Ordinal: नवविंश (navaviṃśa), एकोनत्रिंश (ekonatriṃśa), ऊनत्रिंश (ūnatriṃśa)

Alternative scripts

Etymology

From नवन् (návan) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

नवविंशति • (návaviṃśatif

  1. twenty-nine
    Synonym: ऊनत्रिंशत् (ūnatriṃśat)

Declension

Feminine i-stem declension of नवविंशति
singular dual plural
nominative नवविंशतिः (návaviṃśatiḥ) नवविंशती (návaviṃśatī) नवविंशतयः (návaviṃśatayaḥ)
accusative नवविंशतिम् (návaviṃśatim) नवविंशती (návaviṃśatī) नवविंशतीः (návaviṃśatīḥ)
instrumental नवविंशत्या (návaviṃśatyā)
नवविंशती¹ (návaviṃśatī¹)
नवविंशतिभ्याम् (návaviṃśatibhyām) नवविंशतिभिः (návaviṃśatibhiḥ)
dative नवविंशतये (návaviṃśataye)
नवविंशत्यै² (návaviṃśatyai²)
नवविंशती¹ (návaviṃśatī¹)
नवविंशतिभ्याम् (návaviṃśatibhyām) नवविंशतिभ्यः (návaviṃśatibhyaḥ)
ablative नवविंशतेः (návaviṃśateḥ)
नवविंशत्याः² (návaviṃśatyāḥ²)
नवविंशत्यै³ (návaviṃśatyai³)
नवविंशतिभ्याम् (návaviṃśatibhyām) नवविंशतिभ्यः (návaviṃśatibhyaḥ)
genitive नवविंशतेः (návaviṃśateḥ)
नवविंशत्याः² (návaviṃśatyāḥ²)
नवविंशत्यै³ (návaviṃśatyai³)
नवविंशत्योः (návaviṃśatyoḥ) नवविंशतीनाम् (návaviṃśatīnām)
locative नवविंशतौ (návaviṃśatau)
नवविंशत्याम्² (návaviṃśatyām²)
नवविंशता¹ (návaviṃśatā¹)
नवविंशत्योः (návaviṃśatyoḥ) नवविंशतिषु (návaviṃśatiṣu)
vocative नवविंशते (návaviṃśate) नवविंशती (návaviṃśatī) नवविंशतयः (návaviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References