अष्टाविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  27 २८
28
29  → [a], [b], [c]
    Cardinal: अष्टाविंशति (aṣṭāviṃśati)
    Ordinal: अष्टाविंश (aṣṭāviṃśa), अष्टाविंशतितम (aṣṭāviṃśatitama)

Alternative scripts

Etymology

From अष्ट (aṣṭá) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

अष्टाविंशति • (aṣṭā́viṃśatif

  1. twenty-eight

Declension

Feminine i-stem declension of अष्टाविंशति
singular dual plural
nominative अष्टाविंशतिः (aṣṭā́viṃśatiḥ) अष्टाविंशती (aṣṭā́viṃśatī) अष्टाविंशतयः (aṣṭā́viṃśatayaḥ)
accusative अष्टाविंशतिम् (aṣṭā́viṃśatim) अष्टाविंशती (aṣṭā́viṃśatī) अष्टाविंशतीः (aṣṭā́viṃśatīḥ)
instrumental अष्टाविंशत्या (aṣṭā́viṃśatyā)
अष्टाविंशती¹ (aṣṭā́viṃśatī¹)
अष्टाविंशतिभ्याम् (aṣṭā́viṃśatibhyām) अष्टाविंशतिभिः (aṣṭā́viṃśatibhiḥ)
dative अष्टाविंशतये (aṣṭā́viṃśataye)
अष्टाविंशत्यै² (aṣṭā́viṃśatyai²)
अष्टाविंशती¹ (aṣṭā́viṃśatī¹)
अष्टाविंशतिभ्याम् (aṣṭā́viṃśatibhyām) अष्टाविंशतिभ्यः (aṣṭā́viṃśatibhyaḥ)
ablative अष्टाविंशतेः (aṣṭā́viṃśateḥ)
अष्टाविंशत्याः² (aṣṭā́viṃśatyāḥ²)
अष्टाविंशत्यै³ (aṣṭā́viṃśatyai³)
अष्टाविंशतिभ्याम् (aṣṭā́viṃśatibhyām) अष्टाविंशतिभ्यः (aṣṭā́viṃśatibhyaḥ)
genitive अष्टाविंशतेः (aṣṭā́viṃśateḥ)
अष्टाविंशत्याः² (aṣṭā́viṃśatyāḥ²)
अष्टाविंशत्यै³ (aṣṭā́viṃśatyai³)
अष्टाविंशत्योः (aṣṭā́viṃśatyoḥ) अष्टाविंशतीनाम् (aṣṭā́viṃśatīnām)
locative अष्टाविंशतौ (aṣṭā́viṃśatau)
अष्टाविंशत्याम्² (aṣṭā́viṃśatyām²)
अष्टाविंशता¹ (aṣṭā́viṃśatā¹)
अष्टाविंशत्योः (aṣṭā́viṃśatyoḥ) अष्टाविंशतिषु (aṣṭā́viṃśatiṣu)
vocative अष्टाविंशते (áṣṭāviṃśate) अष्टाविंशती (áṣṭāviṃśatī) अष्टाविंशतयः (áṣṭāviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Sauraseni Prakrit:
  • Dardic:
  • Pali: aṭṭhavīsati

References