सप्तविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  26 २७
27
28  → 
    Cardinal: सप्तविंशति (saptaviṃśati)
    Ordinal: सप्तविंश (saptaviṃśa), सप्तविंशतितम (saptaviṃśatitama)

Alternative scripts

Etymology

From सप्तन् (saptán) +‎ विंशति (viṃśatí).

Pronunciation

  • (Vedic) IPA(key): /sɐp.tɐ́.ʋĩ.ɕɐ.ti/, [sɐp̚.tɐ́.ʋĩ.ɕɐ.ti]
  • (Classical Sanskrit) IPA(key): /s̪ɐp.t̪ɐ.ʋĩ.ɕɐ.t̪i/, [s̪ɐp̚.t̪ɐ.ʋĩ.ɕɐ.t̪i]

Numeral

सप्तविंशति • (saptáviṃśatif

  1. twenty-seven

Declension

Feminine i-stem declension of सप्तविंशति
singular dual plural
nominative सप्तविंशतिः (saptáviṃśatiḥ) सप्तविंशती (saptáviṃśatī) सप्तविंशतयः (saptáviṃśatayaḥ)
accusative सप्तविंशतिम् (saptáviṃśatim) सप्तविंशती (saptáviṃśatī) सप्तविंशतीः (saptáviṃśatīḥ)
instrumental सप्तविंशत्या (saptáviṃśatyā)
सप्तविंशती¹ (saptáviṃśatī¹)
सप्तविंशतिभ्याम् (saptáviṃśatibhyām) सप्तविंशतिभिः (saptáviṃśatibhiḥ)
dative सप्तविंशतये (saptáviṃśataye)
सप्तविंशत्यै² (saptáviṃśatyai²)
सप्तविंशती¹ (saptáviṃśatī¹)
सप्तविंशतिभ्याम् (saptáviṃśatibhyām) सप्तविंशतिभ्यः (saptáviṃśatibhyaḥ)
ablative सप्तविंशतेः (saptáviṃśateḥ)
सप्तविंशत्याः² (saptáviṃśatyāḥ²)
सप्तविंशत्यै³ (saptáviṃśatyai³)
सप्तविंशतिभ्याम् (saptáviṃśatibhyām) सप्तविंशतिभ्यः (saptáviṃśatibhyaḥ)
genitive सप्तविंशतेः (saptáviṃśateḥ)
सप्तविंशत्याः² (saptáviṃśatyāḥ²)
सप्तविंशत्यै³ (saptáviṃśatyai³)
सप्तविंशत्योः (saptáviṃśatyoḥ) सप्तविंशतीनाम् (saptáviṃśatīnām)
locative सप्तविंशतौ (saptáviṃśatau)
सप्तविंशत्याम्² (saptáviṃśatyām²)
सप्तविंशता¹ (saptáviṃśatā¹)
सप्तविंशत्योः (saptáviṃśatyoḥ) सप्तविंशतिषु (saptáviṃśatiṣu)
vocative सप्तविंशते (sáptaviṃśate) सप्तविंशती (sáptaviṃśatī) सप्तविंशतयः (sáptaviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Pali: sattavīsati
  • Dardic:
  • Prakrit: 𑀲𑀢𑁆𑀢𑀸𑀯𑀻𑀲 (sattāvīsa) (see there for further descendants)

References