निर्धन

Hindi

Etymology

Borrowed from Sanskrit निर्धन (nirdhana).

Pronunciation

  • (Delhi) IPA(key): /nɪɾ.d̪ʱən/, [nɪɾ.d̪ʱɐ̃n]

Adjective

निर्धन • (nirdhan) (indeclinable)

  1. poor
    Synonyms: ग़रीब (ġarīb), दरिद्र (daridra)

Derived terms

Noun

निर्धन • (nirdhanm

  1. the poor; a poor person
    Synonyms: ग़रीब (ġarīb), दरिद्र (daridra)
    निर्धनों की सहायता करना अच्छा होता है।
    nirdhanõ kī sahāytā karnā acchā hotā hai.
    It is good to help the poor.

Declension

Declension of निर्धन (masc cons-stem)
singular plural
direct निर्धन
nirdhan
निर्धन
nirdhan
oblique निर्धन
nirdhan
निर्धनों
nirdhanõ
vocative निर्धन
nirdhan
निर्धनो
nirdhano

Sanskrit

Alternative scripts

Etymology

From निर् (nir) +‎ धन (dhana).

Pronunciation

Adjective

निर्धन • (nirdhana) stem

  1. poor

Declension

Masculine a-stem declension of निर्धन
singular dual plural
nominative निर्धनः (nirdhanaḥ) निर्धनौ (nirdhanau)
निर्धना¹ (nirdhanā¹)
निर्धनाः (nirdhanāḥ)
निर्धनासः¹ (nirdhanāsaḥ¹)
accusative निर्धनम् (nirdhanam) निर्धनौ (nirdhanau)
निर्धना¹ (nirdhanā¹)
निर्धनान् (nirdhanān)
instrumental निर्धनेन (nirdhanena) निर्धनाभ्याम् (nirdhanābhyām) निर्धनैः (nirdhanaiḥ)
निर्धनेभिः¹ (nirdhanebhiḥ¹)
dative निर्धनाय (nirdhanāya) निर्धनाभ्याम् (nirdhanābhyām) निर्धनेभ्यः (nirdhanebhyaḥ)
ablative निर्धनात् (nirdhanāt) निर्धनाभ्याम् (nirdhanābhyām) निर्धनेभ्यः (nirdhanebhyaḥ)
genitive निर्धनस्य (nirdhanasya) निर्धनयोः (nirdhanayoḥ) निर्धनानाम् (nirdhanānām)
locative निर्धने (nirdhane) निर्धनयोः (nirdhanayoḥ) निर्धनेषु (nirdhaneṣu)
vocative निर्धन (nirdhana) निर्धनौ (nirdhanau)
निर्धना¹ (nirdhanā¹)
निर्धनाः (nirdhanāḥ)
निर्धनासः¹ (nirdhanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निर्धना
singular dual plural
nominative निर्धना (nirdhanā) निर्धने (nirdhane) निर्धनाः (nirdhanāḥ)
accusative निर्धनाम् (nirdhanām) निर्धने (nirdhane) निर्धनाः (nirdhanāḥ)
instrumental निर्धनया (nirdhanayā)
निर्धना¹ (nirdhanā¹)
निर्धनाभ्याम् (nirdhanābhyām) निर्धनाभिः (nirdhanābhiḥ)
dative निर्धनायै (nirdhanāyai) निर्धनाभ्याम् (nirdhanābhyām) निर्धनाभ्यः (nirdhanābhyaḥ)
ablative निर्धनायाः (nirdhanāyāḥ)
निर्धनायै² (nirdhanāyai²)
निर्धनाभ्याम् (nirdhanābhyām) निर्धनाभ्यः (nirdhanābhyaḥ)
genitive निर्धनायाः (nirdhanāyāḥ)
निर्धनायै² (nirdhanāyai²)
निर्धनयोः (nirdhanayoḥ) निर्धनानाम् (nirdhanānām)
locative निर्धनायाम् (nirdhanāyām) निर्धनयोः (nirdhanayoḥ) निर्धनासु (nirdhanāsu)
vocative निर्धने (nirdhane) निर्धने (nirdhane) निर्धनाः (nirdhanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निर्धन
singular dual plural
nominative निर्धनम् (nirdhanam) निर्धने (nirdhane) निर्धनानि (nirdhanāni)
निर्धना¹ (nirdhanā¹)
accusative निर्धनम् (nirdhanam) निर्धने (nirdhane) निर्धनानि (nirdhanāni)
निर्धना¹ (nirdhanā¹)
instrumental निर्धनेन (nirdhanena) निर्धनाभ्याम् (nirdhanābhyām) निर्धनैः (nirdhanaiḥ)
निर्धनेभिः¹ (nirdhanebhiḥ¹)
dative निर्धनाय (nirdhanāya) निर्धनाभ्याम् (nirdhanābhyām) निर्धनेभ्यः (nirdhanebhyaḥ)
ablative निर्धनात् (nirdhanāt) निर्धनाभ्याम् (nirdhanābhyām) निर्धनेभ्यः (nirdhanebhyaḥ)
genitive निर्धनस्य (nirdhanasya) निर्धनयोः (nirdhanayoḥ) निर्धनानाम् (nirdhanānām)
locative निर्धने (nirdhane) निर्धनयोः (nirdhanayoḥ) निर्धनेषु (nirdhaneṣu)
vocative निर्धन (nirdhana) निर्धने (nirdhane) निर्धनानि (nirdhanāni)
निर्धना¹ (nirdhanā¹)
  • ¹Vedic

References