निर्लज्ज

Hindi

Etymology

Borrowed from Sanskrit निर्लज्ज (nirlajja).

Pronunciation

  • (Delhi) IPA(key): /nɪɾ.ləd̪d͡ʒ/, [nɪɾ.lɐ(d̚)d͡ʒ]

Adjective

निर्लज्ज • (nirlajj)

  1. shameless, impudent, unabashed, immodest, bold, brazen
    Synonyms: बेशर्म (beśarm), धृष्ट (dhŕṣṭ), निडर (niḍar)
    Antonyms: लज्जाशील (lajjāśīl), संकोची (saṅkocī)

References

Sanskrit

Alternative scripts

Etymology

From निस्- (nis-) +‎ लज्जा (lajjā).

Pronunciation

  • (Vedic) IPA(key): /niɾ.lɐd.d͡ʑɐ/, [niɾ.lɐd̚.d͡ʑɐ]
  • (Classical Sanskrit) IPA(key): /n̪iɾ.l̪ɐd̪.d͡ʑɐ/, [n̪iɾ.l̪ɐd̪̚.d͡ʑɐ]

Adjective

निर्लज्ज • (nirlajja) stem

  1. shameless, impudent
    Synonyms: see Thesaurus:निर्लज्ज
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa:
      असंतुष्टा द्विजा नष्टाः संतुष्टाश् च महीभृतः ।
      सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गनाः ॥
      asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ.
      salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganāḥ.
      An unsatisfied monk is fruitless, and so is a satisfied king.
      Wasted is a prostitute who is modest, and so is a householderess who is shameless.

Declension

Masculine a-stem declension of निर्लज्ज
singular dual plural
nominative निर्लज्जः (nirlajjaḥ) निर्लज्जौ (nirlajjau)
निर्लज्जा¹ (nirlajjā¹)
निर्लज्जाः (nirlajjāḥ)
निर्लज्जासः¹ (nirlajjāsaḥ¹)
accusative निर्लज्जम् (nirlajjam) निर्लज्जौ (nirlajjau)
निर्लज्जा¹ (nirlajjā¹)
निर्लज्जान् (nirlajjān)
instrumental निर्लज्जेन (nirlajjena) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जैः (nirlajjaiḥ)
निर्लज्जेभिः¹ (nirlajjebhiḥ¹)
dative निर्लज्जाय (nirlajjāya) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जेभ्यः (nirlajjebhyaḥ)
ablative निर्लज्जात् (nirlajjāt) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जेभ्यः (nirlajjebhyaḥ)
genitive निर्लज्जस्य (nirlajjasya) निर्लज्जयोः (nirlajjayoḥ) निर्लज्जानाम् (nirlajjānām)
locative निर्लज्जे (nirlajje) निर्लज्जयोः (nirlajjayoḥ) निर्लज्जेषु (nirlajjeṣu)
vocative निर्लज्ज (nirlajja) निर्लज्जौ (nirlajjau)
निर्लज्जा¹ (nirlajjā¹)
निर्लज्जाः (nirlajjāḥ)
निर्लज्जासः¹ (nirlajjāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निर्लज्जा
singular dual plural
nominative निर्लज्जा (nirlajjā) निर्लज्जे (nirlajje) निर्लज्जाः (nirlajjāḥ)
accusative निर्लज्जाम् (nirlajjām) निर्लज्जे (nirlajje) निर्लज्जाः (nirlajjāḥ)
instrumental निर्लज्जया (nirlajjayā)
निर्लज्जा¹ (nirlajjā¹)
निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जाभिः (nirlajjābhiḥ)
dative निर्लज्जायै (nirlajjāyai) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जाभ्यः (nirlajjābhyaḥ)
ablative निर्लज्जायाः (nirlajjāyāḥ)
निर्लज्जायै² (nirlajjāyai²)
निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जाभ्यः (nirlajjābhyaḥ)
genitive निर्लज्जायाः (nirlajjāyāḥ)
निर्लज्जायै² (nirlajjāyai²)
निर्लज्जयोः (nirlajjayoḥ) निर्लज्जानाम् (nirlajjānām)
locative निर्लज्जायाम् (nirlajjāyām) निर्लज्जयोः (nirlajjayoḥ) निर्लज्जासु (nirlajjāsu)
vocative निर्लज्जे (nirlajje) निर्लज्जे (nirlajje) निर्लज्जाः (nirlajjāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निर्लज्ज
singular dual plural
nominative निर्लज्जम् (nirlajjam) निर्लज्जे (nirlajje) निर्लज्जानि (nirlajjāni)
निर्लज्जा¹ (nirlajjā¹)
accusative निर्लज्जम् (nirlajjam) निर्लज्जे (nirlajje) निर्लज्जानि (nirlajjāni)
निर्लज्जा¹ (nirlajjā¹)
instrumental निर्लज्जेन (nirlajjena) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जैः (nirlajjaiḥ)
निर्लज्जेभिः¹ (nirlajjebhiḥ¹)
dative निर्लज्जाय (nirlajjāya) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जेभ्यः (nirlajjebhyaḥ)
ablative निर्लज्जात् (nirlajjāt) निर्लज्जाभ्याम् (nirlajjābhyām) निर्लज्जेभ्यः (nirlajjebhyaḥ)
genitive निर्लज्जस्य (nirlajjasya) निर्लज्जयोः (nirlajjayoḥ) निर्लज्जानाम् (nirlajjānām)
locative निर्लज्जे (nirlajje) निर्लज्जयोः (nirlajjayoḥ) निर्लज्जेषु (nirlajjeṣu)
vocative निर्लज्ज (nirlajja) निर्लज्जे (nirlajje) निर्लज्जानि (nirlajjāni)
निर्लज्जा¹ (nirlajjā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀡𑀺𑀮𑁆𑀮𑀚𑁆𑀚 (ṇillajja)

References