निष्ठा
Hindi
Etymology
Borrowed from Sanskrit निष्ठा (niṣṭhā).
Pronunciation
- (Delhi) IPA(key): /nɪʂ.ʈʰɑː/, [nɪʂ.ʈʰäː]
Noun
निष्ठा • (niṣṭhā) f (Urdu spelling نشٹھا)
- loyalty
- सैनिक सेनापति पर दृढ़ निष्ठा रखते हैं।
- sainik senāpti par dŕṛh niṣṭhā rakhte ha͠i.
- The soldiers have firm loyalty to the general.
- allegiance, devotion, fidelity
- faith, adherence
- self-devotion
Declension
singular | plural | |
---|---|---|
direct | निष्ठा niṣṭhā |
निष्ठाएँ niṣṭhāẽ |
oblique | निष्ठा niṣṭhā |
निष्ठाओं niṣṭhāõ |
vocative | निष्ठा niṣṭhā |
निष्ठाओ niṣṭhāo |
Derived terms
- निष्ठावान (niṣṭhāvān)
Sanskrit
Etymology
From नि (ni) + स्था (sthā, root).
Noun
निष्ठा • (niṣṭhā) stem, f
- devotion, attachment
- end, termination, culminating or extreme point, decisive sentence, catastrophe
- familiarity with, certain knowledge of
Declension
singular | dual | plural | |
---|---|---|---|
nominative | निष्ठा (niṣṭhā) | निष्ठे (niṣṭhe) | निष्ठाः (niṣṭhāḥ) |
accusative | निष्ठाम् (niṣṭhām) | निष्ठे (niṣṭhe) | निष्ठाः (niṣṭhāḥ) |
instrumental | निष्ठया (niṣṭhayā) निष्ठा¹ (niṣṭhā¹) |
निष्ठाभ्याम् (niṣṭhābhyām) | निष्ठाभिः (niṣṭhābhiḥ) |
dative | निष्ठायै (niṣṭhāyai) | निष्ठाभ्याम् (niṣṭhābhyām) | निष्ठाभ्यः (niṣṭhābhyaḥ) |
ablative | निष्ठायाः (niṣṭhāyāḥ) निष्ठायै² (niṣṭhāyai²) |
निष्ठाभ्याम् (niṣṭhābhyām) | निष्ठाभ्यः (niṣṭhābhyaḥ) |
genitive | निष्ठायाः (niṣṭhāyāḥ) निष्ठायै² (niṣṭhāyai²) |
निष्ठयोः (niṣṭhayoḥ) | निष्ठानाम् (niṣṭhānām) |
locative | निष्ठायाम् (niṣṭhāyām) | निष्ठयोः (niṣṭhayoḥ) | निष्ठासु (niṣṭhāsu) |
vocative | निष्ठे (niṣṭhe) | निष्ठे (niṣṭhe) | निष्ठाः (niṣṭhāḥ) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
- Punjabi: ਨਿੱਠ (niṭṭha, “focus”)
References
- [1] definition from Sanskrit Dictionary for Spoken Sanskrit