पक्षि

Sanskrit

Alternative scripts

Etymology

From पक्षिन् (pakṣín).

Pronunciation

Noun

पक्षि • (pakṣi) stemm

  1. bird

Declension

Masculine i-stem declension of पक्षि
singular dual plural
nominative पक्षिः (pakṣiḥ) पक्षी (pakṣī) पक्षयः (pakṣayaḥ)
accusative पक्षिम् (pakṣim) पक्षी (pakṣī) पक्षीन् (pakṣīn)
instrumental पक्षिणा (pakṣiṇā) पक्षिभ्याम् (pakṣibhyām) पक्षिभिः (pakṣibhiḥ)
dative पक्षये (pakṣaye) पक्षिभ्याम् (pakṣibhyām) पक्षिभ्यः (pakṣibhyaḥ)
ablative पक्षेः (pakṣeḥ) पक्षिभ्याम् (pakṣibhyām) पक्षिभ्यः (pakṣibhyaḥ)
genitive पक्षेः (pakṣeḥ) पक्ष्योः (pakṣyoḥ) पक्षीणाम् (pakṣīṇām)
locative पक्षौ (pakṣau) पक्ष्योः (pakṣyoḥ) पक्षिषु (pakṣiṣu)
vocative पक्षे (pakṣe) पक्षी (pakṣī) पक्षयः (pakṣayaḥ)

References

  • Monier Williams (1899) “पक्षि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 574, column 1.
  • Hellwig, Oliver (2010–2025) “pakṣi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.