पक्षिन्

Sanskrit

Alternative scripts

Etymology

    From पक्ष (pakṣá, wing) +‎ -इन् (-ín, possessor).

    Pronunciation

    Adjective

    पक्षिन् • (pakṣín) stem

    1. winged
      • c. 1500 BCE – 1000 BCE, Ṛgveda 8.20.10:
        वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना।
        आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत॥
        vṛṣaṇaśvéna maruto vṛ́ṣapsunā ráthena vṛ́ṣanābhinā.
        ā́ śyenā́so ná pakṣíṇo vṛ́thā naro havyā́ no vītáye gata.
        Come hither, O you Maruts, on your strong horsed chariot, solid in look, with solid naves.
        Lightly like winged falcons, O you heroes, come, come to enjoy our offerings.

    Declension

    Masculine in-stem declension of पक्षिन्
    singular dual plural
    nominative पक्षी (pakṣī́) पक्षिणौ (pakṣíṇau)
    पक्षिणा¹ (pakṣíṇā¹)
    पक्षिणः (pakṣíṇaḥ)
    accusative पक्षिणम् (pakṣíṇam) पक्षिणौ (pakṣíṇau)
    पक्षिणा¹ (pakṣíṇā¹)
    पक्षिणः (pakṣíṇaḥ)
    instrumental पक्षिणा (pakṣíṇā) पक्षिभ्याम् (pakṣíbhyām) पक्षिभिः (pakṣíbhiḥ)
    dative पक्षिणे (pakṣíṇe) पक्षिभ्याम् (pakṣíbhyām) पक्षिभ्यः (pakṣíbhyaḥ)
    ablative पक्षिणः (pakṣíṇaḥ) पक्षिभ्याम् (pakṣíbhyām) पक्षिभ्यः (pakṣíbhyaḥ)
    genitive पक्षिणः (pakṣíṇaḥ) पक्षिणोः (pakṣíṇoḥ) पक्षिणाम् (pakṣíṇām)
    locative पक्षिणि (pakṣíṇi) पक्षिणोः (pakṣíṇoḥ) पक्षिषु (pakṣíṣu)
    vocative पक्षिन् (pákṣin) पक्षिणौ (pákṣiṇau)
    पक्षिणा¹ (pákṣiṇā¹)
    पक्षिणः (pákṣiṇaḥ)
    • ¹Vedic
    Feminine ī-stem declension of पक्षिणी
    singular dual plural
    nominative पक्षिणी (pakṣíṇī) पक्षिण्यौ (pakṣíṇyau)
    पक्षिणी¹ (pakṣíṇī¹)
    पक्षिण्यः (pakṣíṇyaḥ)
    पक्षिणीः¹ (pakṣíṇīḥ¹)
    accusative पक्षिणीम् (pakṣíṇīm) पक्षिण्यौ (pakṣíṇyau)
    पक्षिणी¹ (pakṣíṇī¹)
    पक्षिणीः (pakṣíṇīḥ)
    instrumental पक्षिण्या (pakṣíṇyā) पक्षिणीभ्याम् (pakṣíṇībhyām) पक्षिणीभिः (pakṣíṇībhiḥ)
    dative पक्षिण्यै (pakṣíṇyai) पक्षिणीभ्याम् (pakṣíṇībhyām) पक्षिणीभ्यः (pakṣíṇībhyaḥ)
    ablative पक्षिण्याः (pakṣíṇyāḥ)
    पक्षिण्यै² (pakṣíṇyai²)
    पक्षिणीभ्याम् (pakṣíṇībhyām) पक्षिणीभ्यः (pakṣíṇībhyaḥ)
    genitive पक्षिण्याः (pakṣíṇyāḥ)
    पक्षिण्यै² (pakṣíṇyai²)
    पक्षिण्योः (pakṣíṇyoḥ) पक्षिणीनाम् (pakṣíṇīnām)
    locative पक्षिण्याम् (pakṣíṇyām) पक्षिण्योः (pakṣíṇyoḥ) पक्षिणीषु (pakṣíṇīṣu)
    vocative पक्षिणि (pákṣiṇi) पक्षिण्यौ (pákṣiṇyau)
    पक्षिणी¹ (pákṣiṇī¹)
    पक्षिण्यः (pákṣiṇyaḥ)
    पक्षिणीः¹ (pákṣiṇīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter in-stem declension of पक्षिन्
    singular dual plural
    nominative पक्षि (pakṣí) पक्षिणी (pakṣíṇī) पक्षीणि (pakṣī́ṇi)
    accusative पक्षि (pakṣí) पक्षिणी (pakṣíṇī) पक्षीणि (pakṣī́ṇi)
    instrumental पक्षिणा (pakṣíṇā) पक्षिभ्याम् (pakṣíbhyām) पक्षिभिः (pakṣíbhiḥ)
    dative पक्षिणे (pakṣíṇe) पक्षिभ्याम् (pakṣíbhyām) पक्षिभ्यः (pakṣíbhyaḥ)
    ablative पक्षिणः (pakṣíṇaḥ) पक्षिभ्याम् (pakṣíbhyām) पक्षिभ्यः (pakṣíbhyaḥ)
    genitive पक्षिणः (pakṣíṇaḥ) पक्षिणोः (pakṣíṇoḥ) पक्षिणाम् (pakṣíṇām)
    locative पक्षिणि (pakṣíṇi) पक्षिणोः (pakṣíṇoḥ) पक्षिषु (pakṣíṣu)
    vocative पक्षि (pákṣi)
    पक्षिन् (pákṣin)
    पक्षिणी (pákṣiṇī) पक्षीणि (pákṣīṇi)

    Descendants

    • Pali: pakkhin

    Noun

    पक्षिन् • (pakṣín) stemm

    1. a bird; any winged animal
      Synonym: वि (vi)
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.48.5:
        आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती।
        ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑
        ā́ ghā yóṣeva sūnáryuṣā́ yāti prabhuñjatī́.
        jaráyantī vṛ́janaṃ padvádīyata útpātayati pakṣíṇaḥ.
        Like a merry young woman Uṣas comes carefully tending everything:
        Rousing all life, she stirs all creatures that have feet, and makes the birds fly up.

    Declension

    Masculine in-stem declension of पक्षिन्
    singular dual plural
    nominative पक्षी (pakṣī́) पक्षिणौ (pakṣíṇau)
    पक्षिणा¹ (pakṣíṇā¹)
    पक्षिणः (pakṣíṇaḥ)
    accusative पक्षिणम् (pakṣíṇam) पक्षिणौ (pakṣíṇau)
    पक्षिणा¹ (pakṣíṇā¹)
    पक्षिणः (pakṣíṇaḥ)
    instrumental पक्षिणा (pakṣíṇā) पक्षिभ्याम् (pakṣíbhyām) पक्षिभिः (pakṣíbhiḥ)
    dative पक्षिणे (pakṣíṇe) पक्षिभ्याम् (pakṣíbhyām) पक्षिभ्यः (pakṣíbhyaḥ)
    ablative पक्षिणः (pakṣíṇaḥ) पक्षिभ्याम् (pakṣíbhyām) पक्षिभ्यः (pakṣíbhyaḥ)
    genitive पक्षिणः (pakṣíṇaḥ) पक्षिणोः (pakṣíṇoḥ) पक्षिणाम् (pakṣíṇām)
    locative पक्षिणि (pakṣíṇi) पक्षिणोः (pakṣíṇoḥ) पक्षिषु (pakṣíṣu)
    vocative पक्षिन् (pákṣin) पक्षिणौ (pákṣiṇau)
    पक्षिणा¹ (pákṣiṇā¹)
    पक्षिणः (pákṣiṇaḥ)
    • ¹Vedic

    Descendants

    References