पञ्चगुण

Sanskrit

Alternative scripts

Etymology

    Bahuvrīhi compound of पञ्चन् (pañcan, five) +‎ गुण (guṇa, times, fold, in compounds).

    Pronunciation

    Adjective

    पञ्चगुण • (pañcaguṇa) stem

    1. fivefold, quintuple

    Declension

    Masculine a-stem declension of पञ्चगुण
    singular dual plural
    nominative पञ्चगुणः (pañcaguṇaḥ) पञ्चगुणौ (pañcaguṇau)
    पञ्चगुणा¹ (pañcaguṇā¹)
    पञ्चगुणाः (pañcaguṇāḥ)
    पञ्चगुणासः¹ (pañcaguṇāsaḥ¹)
    accusative पञ्चगुणम् (pañcaguṇam) पञ्चगुणौ (pañcaguṇau)
    पञ्चगुणा¹ (pañcaguṇā¹)
    पञ्चगुणान् (pañcaguṇān)
    instrumental पञ्चगुणेन (pañcaguṇena) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणैः (pañcaguṇaiḥ)
    पञ्चगुणेभिः¹ (pañcaguṇebhiḥ¹)
    dative पञ्चगुणाय (pañcaguṇāya) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणेभ्यः (pañcaguṇebhyaḥ)
    ablative पञ्चगुणात् (pañcaguṇāt) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणेभ्यः (pañcaguṇebhyaḥ)
    genitive पञ्चगुणस्य (pañcaguṇasya) पञ्चगुणयोः (pañcaguṇayoḥ) पञ्चगुणानाम् (pañcaguṇānām)
    locative पञ्चगुणे (pañcaguṇe) पञ्चगुणयोः (pañcaguṇayoḥ) पञ्चगुणेषु (pañcaguṇeṣu)
    vocative पञ्चगुण (pañcaguṇa) पञ्चगुणौ (pañcaguṇau)
    पञ्चगुणा¹ (pañcaguṇā¹)
    पञ्चगुणाः (pañcaguṇāḥ)
    पञ्चगुणासः¹ (pañcaguṇāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of पञ्चगुणा
    singular dual plural
    nominative पञ्चगुणा (pañcaguṇā) पञ्चगुणे (pañcaguṇe) पञ्चगुणाः (pañcaguṇāḥ)
    accusative पञ्चगुणाम् (pañcaguṇām) पञ्चगुणे (pañcaguṇe) पञ्चगुणाः (pañcaguṇāḥ)
    instrumental पञ्चगुणया (pañcaguṇayā)
    पञ्चगुणा¹ (pañcaguṇā¹)
    पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणाभिः (pañcaguṇābhiḥ)
    dative पञ्चगुणायै (pañcaguṇāyai) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणाभ्यः (pañcaguṇābhyaḥ)
    ablative पञ्चगुणायाः (pañcaguṇāyāḥ)
    पञ्चगुणायै² (pañcaguṇāyai²)
    पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणाभ्यः (pañcaguṇābhyaḥ)
    genitive पञ्चगुणायाः (pañcaguṇāyāḥ)
    पञ्चगुणायै² (pañcaguṇāyai²)
    पञ्चगुणयोः (pañcaguṇayoḥ) पञ्चगुणानाम् (pañcaguṇānām)
    locative पञ्चगुणायाम् (pañcaguṇāyām) पञ्चगुणयोः (pañcaguṇayoḥ) पञ्चगुणासु (pañcaguṇāsu)
    vocative पञ्चगुणे (pañcaguṇe) पञ्चगुणे (pañcaguṇe) पञ्चगुणाः (pañcaguṇāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of पञ्चगुण
    singular dual plural
    nominative पञ्चगुणम् (pañcaguṇam) पञ्चगुणे (pañcaguṇe) पञ्चगुणानि (pañcaguṇāni)
    पञ्चगुणा¹ (pañcaguṇā¹)
    accusative पञ्चगुणम् (pañcaguṇam) पञ्चगुणे (pañcaguṇe) पञ्चगुणानि (pañcaguṇāni)
    पञ्चगुणा¹ (pañcaguṇā¹)
    instrumental पञ्चगुणेन (pañcaguṇena) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणैः (pañcaguṇaiḥ)
    पञ्चगुणेभिः¹ (pañcaguṇebhiḥ¹)
    dative पञ्चगुणाय (pañcaguṇāya) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणेभ्यः (pañcaguṇebhyaḥ)
    ablative पञ्चगुणात् (pañcaguṇāt) पञ्चगुणाभ्याम् (pañcaguṇābhyām) पञ्चगुणेभ्यः (pañcaguṇebhyaḥ)
    genitive पञ्चगुणस्य (pañcaguṇasya) पञ्चगुणयोः (pañcaguṇayoḥ) पञ्चगुणानाम् (pañcaguṇānām)
    locative पञ्चगुणे (pañcaguṇe) पञ्चगुणयोः (pañcaguṇayoḥ) पञ्चगुणेषु (pañcaguṇeṣu)
    vocative पञ्चगुण (pañcaguṇa) पञ्चगुणे (pañcaguṇe) पञ्चगुणानि (pañcaguṇāni)
    पञ्चगुणा¹ (pañcaguṇā¹)
    • ¹Vedic

    References