पञ्चशील

Sanskrit

Etymology

From पञ्चन् (pañcan, five) +‎ शील (śīla, principle).

Pronunciation

Noun

पञ्चशील • (pañcaśīla) stemn

  1. (Buddhism) the Five Precepts of Buddhism.

Declension

Neuter a-stem declension of पञ्चशील
singular dual plural
nominative पञ्चशीलम् (pañcaśīlam) पञ्चशीले (pañcaśīle) पञ्चशीलानि (pañcaśīlāni)
पञ्चशीला¹ (pañcaśīlā¹)
accusative पञ्चशीलम् (pañcaśīlam) पञ्चशीले (pañcaśīle) पञ्चशीलानि (pañcaśīlāni)
पञ्चशीला¹ (pañcaśīlā¹)
instrumental पञ्चशीलेन (pañcaśīlena) पञ्चशीलाभ्याम् (pañcaśīlābhyām) पञ्चशीलैः (pañcaśīlaiḥ)
पञ्चशीलेभिः¹ (pañcaśīlebhiḥ¹)
dative पञ्चशीलाय (pañcaśīlāya) पञ्चशीलाभ्याम् (pañcaśīlābhyām) पञ्चशीलेभ्यः (pañcaśīlebhyaḥ)
ablative पञ्चशीलात् (pañcaśīlāt) पञ्चशीलाभ्याम् (pañcaśīlābhyām) पञ्चशीलेभ्यः (pañcaśīlebhyaḥ)
genitive पञ्चशीलस्य (pañcaśīlasya) पञ्चशीलयोः (pañcaśīlayoḥ) पञ्चशीलानाम् (pañcaśīlānām)
locative पञ्चशीले (pañcaśīle) पञ्चशीलयोः (pañcaśīlayoḥ) पञ्चशीलेषु (pañcaśīleṣu)
vocative पञ्चशील (pañcaśīla) पञ्चशीले (pañcaśīle) पञ्चशीलानि (pañcaśīlāni)
पञ्चशीला¹ (pañcaśīlā¹)
  • ¹Vedic

Descendants

  • Hindi: पंचशील (pañcśīl)
    • English: Panchsheel
  • Pali: pañcasīla
    • Khmer: បញ្ចសីល (bɑɑñcɑɑsəyl)
    • Burmese: ပဉ္စသီလ (panyca.sila.)
    • Sinhalese: පන්සිල් (pansil)
    • Thai: เบญจศีล
  • Indonesian: Pancasila
    • Javanese: ꦥꦚ꧀ꦕꦯꦷꦭ (panycashīla)