पञ्चशील
Sanskrit
Etymology
From पञ्चन् (pañcan, “five”) + शील (śīla, “principle”).
Pronunciation
- (Vedic) IPA(key): /pɐɲ.t͡ɕɐ.ɕiː.lɐ́/
- (Classical Sanskrit) IPA(key): /pɐɲ.t͡ɕɐ.ɕiː.l̪ɐ/
Noun
पञ्चशील • (pañcaśīla) stem, n
- (Buddhism) the Five Precepts of Buddhism.
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पञ्चशीलम् (pañcaśīlam) | पञ्चशीले (pañcaśīle) | पञ्चशीलानि (pañcaśīlāni) पञ्चशीला¹ (pañcaśīlā¹) |
| accusative | पञ्चशीलम् (pañcaśīlam) | पञ्चशीले (pañcaśīle) | पञ्चशीलानि (pañcaśīlāni) पञ्चशीला¹ (pañcaśīlā¹) |
| instrumental | पञ्चशीलेन (pañcaśīlena) | पञ्चशीलाभ्याम् (pañcaśīlābhyām) | पञ्चशीलैः (pañcaśīlaiḥ) पञ्चशीलेभिः¹ (pañcaśīlebhiḥ¹) |
| dative | पञ्चशीलाय (pañcaśīlāya) | पञ्चशीलाभ्याम् (pañcaśīlābhyām) | पञ्चशीलेभ्यः (pañcaśīlebhyaḥ) |
| ablative | पञ्चशीलात् (pañcaśīlāt) | पञ्चशीलाभ्याम् (pañcaśīlābhyām) | पञ्चशीलेभ्यः (pañcaśīlebhyaḥ) |
| genitive | पञ्चशीलस्य (pañcaśīlasya) | पञ्चशीलयोः (pañcaśīlayoḥ) | पञ्चशीलानाम् (pañcaśīlānām) |
| locative | पञ्चशीले (pañcaśīle) | पञ्चशीलयोः (pañcaśīlayoḥ) | पञ्चशीलेषु (pañcaśīleṣu) |
| vocative | पञ्चशील (pañcaśīla) | पञ्चशीले (pañcaśīle) | पञ्चशीलानि (pañcaśīlāni) पञ्चशीला¹ (pañcaśīlā¹) |
- ¹Vedic