पट्टन

Sanskrit

Alternative scripts

Etymology

Borrowed from Dravidian; compare Malayalam പട്ടി (paṭṭi), Tamil பட்டி (paṭṭi), Kota (India) பட்ய் (paṭy), Kannada ಪಟ್ಟ (paṭṭa), Telugu ఉనికిపట్టు (unikipaṭṭu).

Pronunciation

Noun

पट्टन • (paṭṭana) stemm

  1. city, town

Declension

Masculine a-stem declension of पट्टन
singular dual plural
nominative पट्टनः (paṭṭanaḥ) पट्टनौ (paṭṭanau)
पट्टना¹ (paṭṭanā¹)
पट्टनाः (paṭṭanāḥ)
पट्टनासः¹ (paṭṭanāsaḥ¹)
accusative पट्टनम् (paṭṭanam) पट्टनौ (paṭṭanau)
पट्टना¹ (paṭṭanā¹)
पट्टनान् (paṭṭanān)
instrumental पट्टनेन (paṭṭanena) पट्टनाभ्याम् (paṭṭanābhyām) पट्टनैः (paṭṭanaiḥ)
पट्टनेभिः¹ (paṭṭanebhiḥ¹)
dative पट्टनाय (paṭṭanāya) पट्टनाभ्याम् (paṭṭanābhyām) पट्टनेभ्यः (paṭṭanebhyaḥ)
ablative पट्टनात् (paṭṭanāt) पट्टनाभ्याम् (paṭṭanābhyām) पट्टनेभ्यः (paṭṭanebhyaḥ)
genitive पट्टनस्य (paṭṭanasya) पट्टनयोः (paṭṭanayoḥ) पट्टनानाम् (paṭṭanānām)
locative पट्टने (paṭṭane) पट्टनयोः (paṭṭanayoḥ) पट्टनेषु (paṭṭaneṣu)
vocative पट्टन (paṭṭana) पट्टनौ (paṭṭanau)
पट्टना¹ (paṭṭanā¹)
पट्टनाः (paṭṭanāḥ)
पट्टनासः¹ (paṭṭanāsaḥ¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: पटन् (paṭan)
  • Pali: paṭṭana
  • Prakrit: 𑀧𑀝𑁆𑀝𑀡 (paṭṭaṇa)
    • Bengali: পাটন (paṭon)
    • Bihari: 𑂣𑂗𑂹𑂢𑂰
    • Gujarati: પાટણ (pāṭaṇ)
    • Hindi: पाटन (pāṭan), पटना (paṭnā)
    • Nepali: पाटन् (pāṭan)
    • Marathi: पाटण (pāṭaṇ)
    • Odia: ପାଟଣା (pāṭaṇā), ପାଟନା (pāṭanā)
    • Sinhalese: පටුන (paṭuna)