पठन

Sanskrit

Etymology

From the root पठ् (paṭh) +‎ -अन (-ana).

Pronunciation

Noun

पठन • (paṭhana) stemn

  1. study
  2. reading
  3. studying
  4. reciting
  5. recitation

Declension

Neuter a-stem declension of पठन
singular dual plural
nominative पठनम् (paṭhanam) पठने (paṭhane) पठनानि (paṭhanāni)
पठना¹ (paṭhanā¹)
accusative पठनम् (paṭhanam) पठने (paṭhane) पठनानि (paṭhanāni)
पठना¹ (paṭhanā¹)
instrumental पठनेन (paṭhanena) पठनाभ्याम् (paṭhanābhyām) पठनैः (paṭhanaiḥ)
पठनेभिः¹ (paṭhanebhiḥ¹)
dative पठनाय (paṭhanāya) पठनाभ्याम् (paṭhanābhyām) पठनेभ्यः (paṭhanebhyaḥ)
ablative पठनात् (paṭhanāt) पठनाभ्याम् (paṭhanābhyām) पठनेभ्यः (paṭhanebhyaḥ)
genitive पठनस्य (paṭhanasya) पठनयोः (paṭhanayoḥ) पठनानाम् (paṭhanānām)
locative पठने (paṭhane) पठनयोः (paṭhanayoḥ) पठनेषु (paṭhaneṣu)
vocative पठन (paṭhana) पठने (paṭhane) पठनानि (paṭhanāni)
पठना¹ (paṭhanā¹)
  • ¹Vedic

Derived terms

  • पठनाधिनाथ (paṭhanādhinātha)
  • पठनीय (paṭhanīya)

Descendants

  • Tamil: படனம் (paṭaṉam)
  • Malayalam: പഠനം (paṭhanaṁ)