पण्ड

Sanskrit

Alternative scripts

Etymology

Borrowed from Dravidian, cognate with Tamil பெண்டகம் (peṇṭakam), பெண்டகன் (peṇṭakaṉ), பெண்டு (peṇṭu). Related to Kannada ಪಂಡ (paṇḍa).

Pronunciation

Noun

पण्ड • (paṇḍa) stem?

  1. eunuch, impotent man

Declension

Masculine a-stem declension of पण्ड
singular dual plural
nominative पण्डः (paṇḍaḥ) पण्डौ (paṇḍau)
पण्डा¹ (paṇḍā¹)
पण्डाः (paṇḍāḥ)
पण्डासः¹ (paṇḍāsaḥ¹)
accusative पण्डम् (paṇḍam) पण्डौ (paṇḍau)
पण्डा¹ (paṇḍā¹)
पण्डान् (paṇḍān)
instrumental पण्डेन (paṇḍena) पण्डाभ्याम् (paṇḍābhyām) पण्डैः (paṇḍaiḥ)
पण्डेभिः¹ (paṇḍebhiḥ¹)
dative पण्डाय (paṇḍāya) पण्डाभ्याम् (paṇḍābhyām) पण्डेभ्यः (paṇḍebhyaḥ)
ablative पण्डात् (paṇḍāt) पण्डाभ्याम् (paṇḍābhyām) पण्डेभ्यः (paṇḍebhyaḥ)
genitive पण्डस्य (paṇḍasya) पण्डयोः (paṇḍayoḥ) पण्डानाम् (paṇḍānām)
locative पण्डे (paṇḍe) पण्डयोः (paṇḍayoḥ) पण्डेषु (paṇḍeṣu)
vocative पण्ड (paṇḍa) पण्डौ (paṇḍau)
पण्डा¹ (paṇḍā¹)
पण्डाः (paṇḍāḥ)
पण्डासः¹ (paṇḍāsaḥ¹)
  • ¹Vedic