पतंग

See also: पतंगा

Hindi

Etymology

From Sanskrit पतङ्ग (pataṅga, the flier, flying insect e.g. moth). Doublet of पतंगा (pataṅgā, moth).

Pronunciation

  • (Delhi) IPA(key): /pə.t̪əŋɡ/, [pɐ.t̪ɐ̃ŋɡ]
  • Rhymes: -ə̃ŋɡ

Noun

पतंग • (pataṅgm (Urdu spelling پتنگ)

  1. kite
    बसंत में हम पतंग उड़ाएँगे।
    basant mẽ ham pataṅg uṛāeṅge.
    In the spring, we'll fly kites.

Declension

Declension of पतंग (masc cons-stem)
singular plural
direct पतंग
pataṅg
पतंग
pataṅg
oblique पतंग
pataṅg
पतंगों
pataṅgõ
vocative पतंग
pataṅg
पतंगो
pataṅgo

Derived terms

Descendants

  • Pashto: پتنګ (patang)

Sanskrit

Alternative forms

Alternative scripts

Etymology

पतम् (patam) +‎ (ga), from पत् (pat, to fall; to fly). The variety in forms of the descendants (some with aspirated labial and/or retroflexion) suggests great substrate influence.

Pronunciation

Adjective

पतंग • (pataṃgá) stem (root पत्)

  1. flying

Declension

Masculine a-stem declension of पतंग
singular dual plural
nominative पतंगः (pataṃgáḥ) पतंगौ (pataṃgaú)
पतंगा¹ (pataṃgā́¹)
पतंगाः (pataṃgā́ḥ)
पतंगासः¹ (pataṃgā́saḥ¹)
accusative पतंगम् (pataṃgám) पतंगौ (pataṃgaú)
पतंगा¹ (pataṃgā́¹)
पतंगान् (pataṃgā́n)
instrumental पतंगेन (pataṃgéna) पतंगाभ्याम् (pataṃgā́bhyām) पतंगैः (pataṃgaíḥ)
पतंगेभिः¹ (pataṃgébhiḥ¹)
dative पतंगाय (pataṃgā́ya) पतंगाभ्याम् (pataṃgā́bhyām) पतंगेभ्यः (pataṃgébhyaḥ)
ablative पतंगात् (pataṃgā́t) पतंगाभ्याम् (pataṃgā́bhyām) पतंगेभ्यः (pataṃgébhyaḥ)
genitive पतंगस्य (pataṃgásya) पतंगयोः (pataṃgáyoḥ) पतंगानाम् (pataṃgā́nām)
locative पतंगे (pataṃgé) पतंगयोः (pataṃgáyoḥ) पतंगेषु (pataṃgéṣu)
vocative पतंग (pátaṃga) पतंगौ (pátaṃgau)
पतंगा¹ (pátaṃgā¹)
पतंगाः (pátaṃgāḥ)
पतंगासः¹ (pátaṃgāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पतंगा
singular dual plural
nominative पतंगा (pataṃgā́) पतंगे (pataṃgé) पतंगाः (pataṃgā́ḥ)
accusative पतंगाम् (pataṃgā́m) पतंगे (pataṃgé) पतंगाः (pataṃgā́ḥ)
instrumental पतंगया (pataṃgáyā)
पतंगा¹ (pataṃgā́¹)
पतंगाभ्याम् (pataṃgā́bhyām) पतंगाभिः (pataṃgā́bhiḥ)
dative पतंगायै (pataṃgā́yai) पतंगाभ्याम् (pataṃgā́bhyām) पतंगाभ्यः (pataṃgā́bhyaḥ)
ablative पतंगायाः (pataṃgā́yāḥ)
पतंगायै² (pataṃgā́yai²)
पतंगाभ्याम् (pataṃgā́bhyām) पतंगाभ्यः (pataṃgā́bhyaḥ)
genitive पतंगायाः (pataṃgā́yāḥ)
पतंगायै² (pataṃgā́yai²)
पतंगयोः (pataṃgáyoḥ) पतंगानाम् (pataṃgā́nām)
locative पतंगायाम् (pataṃgā́yām) पतंगयोः (pataṃgáyoḥ) पतंगासु (pataṃgā́su)
vocative पतंगे (pátaṃge) पतंगे (pátaṃge) पतंगाः (pátaṃgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पतंग
singular dual plural
nominative पतंगम् (pataṃgám) पतंगे (pataṃgé) पतंगानि (pataṃgā́ni)
पतंगा¹ (pataṃgā́¹)
accusative पतंगम् (pataṃgám) पतंगे (pataṃgé) पतंगानि (pataṃgā́ni)
पतंगा¹ (pataṃgā́¹)
instrumental पतंगेन (pataṃgéna) पतंगाभ्याम् (pataṃgā́bhyām) पतंगैः (pataṃgaíḥ)
पतंगेभिः¹ (pataṃgébhiḥ¹)
dative पतंगाय (pataṃgā́ya) पतंगाभ्याम् (pataṃgā́bhyām) पतंगेभ्यः (pataṃgébhyaḥ)
ablative पतंगात् (pataṃgā́t) पतंगाभ्याम् (pataṃgā́bhyām) पतंगेभ्यः (pataṃgébhyaḥ)
genitive पतंगस्य (pataṃgásya) पतंगयोः (pataṃgáyoḥ) पतंगानाम् (pataṃgā́nām)
locative पतंगे (pataṃgé) पतंगयोः (pataṃgáyoḥ) पतंगेषु (pataṃgéṣu)
vocative पतंग (pátaṃga) पतंगे (pátaṃge) पतंगानि (pátaṃgāni)
पतंगा¹ (pátaṃgā¹)
  • ¹Vedic

Noun

पतंग • (pataṃgá) stemm (root पत्)

  1. Denotes various flying objects:
    1. a bird
    2. the sun
    3. a moth, locust, or grasshopper
    4. a bee
    5. a ball for playing with
    6. a spark
    7. a devil
    8. quicksilver
    9. a horse
  2. a species of rice
  3. a kind of sandalwood

Declension

Masculine a-stem declension of पतंग
singular dual plural
nominative पतंगः (pataṃgáḥ) पतंगौ (pataṃgaú)
पतंगा¹ (pataṃgā́¹)
पतंगाः (pataṃgā́ḥ)
पतंगासः¹ (pataṃgā́saḥ¹)
accusative पतंगम् (pataṃgám) पतंगौ (pataṃgaú)
पतंगा¹ (pataṃgā́¹)
पतंगान् (pataṃgā́n)
instrumental पतंगेन (pataṃgéna) पतंगाभ्याम् (pataṃgā́bhyām) पतंगैः (pataṃgaíḥ)
पतंगेभिः¹ (pataṃgébhiḥ¹)
dative पतंगाय (pataṃgā́ya) पतंगाभ्याम् (pataṃgā́bhyām) पतंगेभ्यः (pataṃgébhyaḥ)
ablative पतंगात् (pataṃgā́t) पतंगाभ्याम् (pataṃgā́bhyām) पतंगेभ्यः (pataṃgébhyaḥ)
genitive पतंगस्य (pataṃgásya) पतंगयोः (pataṃgáyoḥ) पतंगानाम् (pataṃgā́nām)
locative पतंगे (pataṃgé) पतंगयोः (pataṃgáyoḥ) पतंगेषु (pataṃgéṣu)
vocative पतंग (pátaṃga) पतंगौ (pátaṃgau)
पतंगा¹ (pátaṃgā¹)
पतंगाः (pátaṃgāḥ)
पतंगासः¹ (pátaṃgāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀬𑀁𑀕 m (payaṃga, grasshopper)
  • Prakrit: *𑀧𑀢𑁆𑀢𑀁𑀕 (*pattaṃga)
    • Hindustani:
      • Hindi: पतिंगा (patiṅgā, grasshopper), पतंगा (pataṅgā)
      • Urdu: پتنگا
    • Punjabi: ਪਤੰਗਾ (pataṅgā)
  • Pali: paṭaṅga
  • Prakrit: *𑀨𑀢𑁆𑀢𑀺𑀁𑀕 (*phattiṃga)
    • Hindustani:
      • Hindi: फतिंगा (phatiṅgā)
      • Urdu: پھتنگا
  • फडिङ्गा (phaḍiṅgā) (see there for further descendants)
  • Hindi: पतंग / Urdu: پتنگ (pataṅg, kite)
  • Gujarati: પતંગ (pataṅg), પતંગિયું (pataṅgiyũ, butterfly)
  • Punjabi: ਪਤੰਗ (pataṅg)
  • Translingual: Patanga

References

  • Apte, Vaman Shivram (1890) “पतंग”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 72-73
  • Turner, Ralph Lilley (1969–1985) “pataṅgá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Monier Williams (1899) “pataṃgá”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 581, column 1.