फडिङ्गा

Sanskrit

Alternative scripts

Etymology

Feminine form derived from the voiced reflex of फटिङ्ग (phaṭiṅga), फट्टिङ्ग (phaṭṭiṅga), retroflexed from फत्तिङ्ग (phattiṅga), aspirated from पत्तिङ्ग (pattiṅga), middle-vowel shifted from पत्तङ्ग (pattaṅga), a double-consonant variant of पतङ्ग (pataṅga, flier, flying insect), a compound of पतन (patana, wing, act of flying down) +‎ (ga​, going); many sound changes from the original word due to influence from a non-Aryan substrate.

Pronunciation

Noun

फडिङ्गा • (phaḍiṅgā) stemf

  1. a cricket, locust or grasshopper

Declension

Feminine ā-stem declension of फडिङ्गा
singular dual plural
nominative फडिङ्गा (phaḍiṅgā) फडिङ्गे (phaḍiṅge) फडिङ्गाः (phaḍiṅgāḥ)
accusative फडिङ्गाम् (phaḍiṅgām) फडिङ्गे (phaḍiṅge) फडिङ्गाः (phaḍiṅgāḥ)
instrumental फडिङ्गया (phaḍiṅgayā)
फडिङ्गा¹ (phaḍiṅgā¹)
फडिङ्गाभ्याम् (phaḍiṅgābhyām) फडिङ्गाभिः (phaḍiṅgābhiḥ)
dative फडिङ्गायै (phaḍiṅgāyai) फडिङ्गाभ्याम् (phaḍiṅgābhyām) फडिङ्गाभ्यः (phaḍiṅgābhyaḥ)
ablative फडिङ्गायाः (phaḍiṅgāyāḥ)
फडिङ्गायै² (phaḍiṅgāyai²)
फडिङ्गाभ्याम् (phaḍiṅgābhyām) फडिङ्गाभ्यः (phaḍiṅgābhyaḥ)
genitive फडिङ्गायाः (phaḍiṅgāyāḥ)
फडिङ्गायै² (phaḍiṅgāyai²)
फडिङ्गयोः (phaḍiṅgayoḥ) फडिङ्गानाम् (phaḍiṅgānām)
locative फडिङ्गायाम् (phaḍiṅgāyām) फडिङ्गयोः (phaḍiṅgayoḥ) फडिङ्गासु (phaḍiṅgāsu)
vocative फडिङ्गे (phaḍiṅge) फडिङ्गे (phaḍiṅge) फडिङ्गाः (phaḍiṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Prakrit: 𑀨𑀟𑀺𑀗𑁆𑀕𑀸 (phaḍiṅgā)
    • Gaudi-Kamrupi Prakrit: ফড়িঙ্গ (phaṛiṅga), ফড়িঙ্গা (phaṛiṅgā)
    • Odia: ଫଡ଼ିଙ୍ଗ (phaṛiṅga)
    • Hindi: फड़िङ्गा (​phaṛiṅgā), फङ्गा (phaṅgā)

References