परुष्णी

Sanskrit

Alternative scripts

Etymology

Feminine of परुष (paruṣá, spotted).

Pronunciation

Proper noun

परुष्णी • (páruṣṇī) stemf

  1. (geography) Ravi (a river in India and Pakistan)
  2. (Vedic religion) the Ravi river personified as a goddess
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

Feminine ī-stem declension of परुष्णी
singular dual plural
nominative परुष्णी (páruṣṇī) परुष्ण्यौ (páruṣṇyau)
परुष्णी¹ (páruṣṇī¹)
परुष्ण्यः (páruṣṇyaḥ)
परुष्णीः¹ (páruṣṇīḥ¹)
accusative परुष्णीम् (páruṣṇīm) परुष्ण्यौ (páruṣṇyau)
परुष्णी¹ (páruṣṇī¹)
परुष्णीः (páruṣṇīḥ)
instrumental परुष्ण्या (páruṣṇyā) परुष्णीभ्याम् (páruṣṇībhyām) परुष्णीभिः (páruṣṇībhiḥ)
dative परुष्ण्यै (páruṣṇyai) परुष्णीभ्याम् (páruṣṇībhyām) परुष्णीभ्यः (páruṣṇībhyaḥ)
ablative परुष्ण्याः (páruṣṇyāḥ)
परुष्ण्यै² (páruṣṇyai²)
परुष्णीभ्याम् (páruṣṇībhyām) परुष्णीभ्यः (páruṣṇībhyaḥ)
genitive परुष्ण्याः (páruṣṇyāḥ)
परुष्ण्यै² (páruṣṇyai²)
परुष्ण्योः (páruṣṇyoḥ) परुष्णीनाम् (páruṣṇīnām)
locative परुष्ण्याम् (páruṣṇyām) परुष्ण्योः (páruṣṇyoḥ) परुष्णीषु (páruṣṇīṣu)
vocative परुष्णि (páruṣṇi) परुष्ण्यौ (páruṣṇyau)
परुष्णी¹ (páruṣṇī¹)
परुष्ण्यः (páruṣṇyaḥ)
परुष्णीः¹ (páruṣṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas